पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५, मं २ ] प्रथमं मण्डलम् पु॒रू॒तम॑ पु॒रु॒णामी॑शा॑नं॒ वार्या॑णाम् । इन्द्रं॒ सोम॒ सर्वा॑ सु॒ते ॥२॥ पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । ईशा॑नम् । वार्या॑णाए । इन्द्र॑ग् । सोमे॑ । सवा॑ | शु॒ते ॥२॥ स्कन्द० कीदशमिन्द्रम् | उच्यते । पुस्तमम् पुरुशब्दो बहुनाम (तु. निध ३, १) । चमशब्दोऽपि नातिशय प्रत्ययः । अर्थासम्भवाददात्तत्वाच। किन्तर्हि, तमु अभिकाङ्क्षायाम् इत्यस्य रूपम् । बहुभिर्योऽभिकाङ्क्ष्यते प्राध्ये याच्यते स पुरुतमः तं पुरूतमम् । पुरुणाम् बहूनाम् ईशानम् स्वामिनम्। वार्याणाम् बरणीयानाम् उत्कृष्टानां धनानाम् । इन्द्रम् क्रियाशब्देनदमिन्द्रस्य गुणाभिधानं, न नाम्ना प्रतिनिर्देशः । कुत एतत् । अस्यामृचि आख्याताभावात पूर्वयाक्यभावाद्वा तस्यौ चेन्द्रशब्दस्य नाम्नो विद्यमानत्वात् । इदि परमैश्वर्ये । रमित्यर्थः । कदा पुनः स्तवाम | उच्यते । सोमे सच्चा सुते सचा सहेत्यर्थः । ग्भिः सहाभिषुते । कालोपलक्षणं चेदम्। अभिषयोत्तरकालमित्यर्थ ॥ २ ॥ ट० बहूनाम् उपक्षपयिताम् । ‘गवामारो गोपति.' (ऋ ७,१८, ६) इत्यनेन समानो निवेशः ॥ धनानाम् ईश्वरम् इन्द्रम् सहाभिप्रगामत अभिते सोमे ॥ २ ॥ ३१ मुद्गल० है सखायः ! ऋत्विज्ञः ! सचा चूर्य सर्वैः सह सुते अभिपुते सोमे प्रवृचे सति इन्द्रम् अभि- प्रगायत । कोदश मिन्द्रम् । पुस्तमम् पुरून् बहून् शत्रून् मयत ग्लायतीत पुरूतमः तम् । पुरुणाम् बहूनां वार्याणाम् वरणीयानां धनानाम् ईशानम् स्वामिनम् ॥२॥ स घो नो योग॒ आ भु॑व॒त्स राये स पुरैभ्याम् । गम॒हाजैभरा स नः॑ः ॥३॥ सः । धि॒ । नः॒ः । योमे॑ । आ ! भुव॒त् । सः । रा॒ये | सः । पुरैम्भ्याम् । गम॑त् । वार्जेभिः । आ । सः | नुः ॥३॥ स्कन्द्र० घ इति पदपूरणः ॥ सभ् प्रकृत इन्द्र नः आमाकं योगे योग उग्रोगा, उत्साहः, अलब्धलाभो वा ग्रस्मिन् । आ भुवत् आभिमुख्येन भवतु । योगमस्माकं करोत्वित्यर्थः । सः एव राये धने | सः एव पुरन्ध्याम् बल प्रज्ञायाम् । गमद् चार्जेभि. आगमदागच्छतु वाजेभिः सहयोगलक्षणैरा तृतीया । अस्मभ्यं यानि दातव्याने रसह साने गृहीत्वेत्यर्थ - 1 अथरा हेताविय तृतीया । प्रयोजमस्य स हेतुश्चेन विवक्षा हविर्लक्षणैर्हेतुभूतैः । इविश्पभोगामित्यर्थः कः स एवेन्द्रः । कस्य वाजेभि न. अस्मत्सम्बन्धिभिः ॥ ३ ॥ पेट० सः एव शासक्रमासः प्रायः ज अनैश्य अस्मान् भागच्छतु स ॥ ३ ॥ मुगल० घ अवधारणे । स एवेन्द्रः पूर्वोक्तगुणविशिष्टः नः अस्माकं योगे पूर्वसमाप्तस्य पुरुषार्थस्य सम्बन्धे आ भुबत् आभवतु । पुरुषार्थ साधयत्त्यिर्थः । स एव राभे धनार्थमाभुक्त् । स एव पुरन्ध्याम् योपित आमुचत् । स एव वाजेभि देयैरन्नैः सह नः अस्मान् आ गमत् आगच्छतु ॥३॥ १-१तम स्वरित सायम् तस्मादाम-क्षार्थः । बहुभिः प्रार्थितम् । पुरुया बहूनामीधान स्वामिन वाणासुत्ना भनानाभिन्द्रम् । इदि परमैश्वर्ये अत्यन्तेशरम् । अनयो मनोः एकवाक्यता | सोमे लिग्भि सुतेर कु. २. क्षपिना साम्ब ३३. अभिप्रशासन सहामिषु व साम्ब अरमाकसुयोगे शाभिमुन बस भने ४.४. सः इन्द्र एव बड्या प्रज्ञायाम् | मेथा पुरन्धिः । भागउनु च मस्मद्देयैः अने: एविएपभोगार्थं वा । सम्बन्धायें व विक्ष कु. ५०५. थंयोगमा साम्ब कुः "मावदतु छपं साम्य ६-६. नास्ति श्रोगमा साम्ब: