पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋदे सभाध्ये [ अ १, अ १, व ८ स्न्द्र० य इन्द्र राय धनस्य । 'अवनि' (निष १, १ ) पृथिवीनामवत् । आयश्वसामान्यात्तु इन्द्रे म्यु- ज्यते । यथा पृथिवी थानामाश्रय तवडाश्रय इत्यर्थ | अयनाअनते स्वाग्यर्थस्य या अवाप्त्यर्थस्य चा कर्तरि अयमनिमत्यत्र. (तु पाउ २,१०२) । धनस्येशिया मासा वेत्यर्थ । कीदृश । महान् मुगर पालनपूरणयो। मुटु चपालयिता | सुन्वत अभिपत्र कुर्वतः सोमयाजिन इत्यर्थ । ससा सखिस्थानीयश्च सुन्यत एव । तन्मा इन्द्राय | तादर्थ्य एपा चतुर्थी । तस्येन्द्रस्याय| तमिन्द्र तोहमित्यर्थ गायत सामना उद्रावार ! | उच्चारणवचनमानो या गायति । कैमै शब्दे | स्तुतिमुयारयत यूपमृदिजो मा वा ॥ १० ॥ ० य स्तोतुर्धनस्य रक्षक महान शोभनपूरण मुन्यत सखा तस्मै इन्द्राय गायत इति ॥ १०॥ मुद्गल० य इन्द्र राम धनस्य अवाने रक्षक. तम्मे इन्द्राय गायत द्वे रिबन तत्त्रीरयर्थं स्तुति कुरव । कीददा इन्द्र | महान गुणैरधिक मुपारकर्मण पूरयिता सुन्वत मनमानस्य सखा सत्रि- वत् नियः ॥१०॥ इति प्रथमाध्ये प्रथमाध्याये अष्टमो वर्ग ॥ [५] 'आतु' इति ददाचं द्वितीय सूत्रम् | मधुच्छन्द्रा ऋषि | इन्द्रो देवता | गायत्रम् । आ त्वेता॒ नि पा॑ह॒तेन्द्र॑म॒भि प्र गा॑यत | सखा॑य॒ स्तोम॑वाहसः ॥१॥ आ | तु । आ । इत | नि । सी॑त॒ । इन्द्र॑म् | अ॒भि । म | गा॒य॒ । सखा॑य । स्तोम॑ऽहस ॥१॥ स्स्न्द्र० शब्द पद्रपूरण विपर्यायो वा । आआ इत्युपसर्गस्याभ्यासात् तत्सम्बन्धिन इत इत्या यावस्याप्यभ्यास, क्षित्रमेव म्यासे च लोके गम्यता मित्यादी अवश्य कर्तस्यता प्रतीयते । शिममयमागच्यतेत्यर्थ । आगत्य च निश्रीदत उपविग्रठ मथास्थानम् । नपद्य च इवम् अभि प्रगायत गायतिरर्चतिकर्मा (तु नि ३१४) | कामिष्टुत । हे सखाय ! ऋविन स्तोमबाहरा स्वोमानामिन्द्र प्रति प्रापयिवार, स्तोधार इत्यर्थ * ॥ १ ॥ वेङ्कट० पूर्तण सुनैनाटमिन्द्र स्तोमुमसे भागच्छत क्षिममुगावकर | उपसर्ग प्रयुक्ता अपि प्राणास्थानात् पुन प्रयुज्यन्ते वक्ष्यते तन कारणम् । आगत्य च नि पाइत गानार्थम् । अथ इन्द्रम् अभिप्रमायद मस्ताय ! "वस्तावान् प्रविहारापानाच स्टोमस्थ नेवार ' ॥ १ ॥ मुद्र० ई गाय तु क्षिप्रमस्मिन कर्मणि आ इत भागच्छत भागस्य च नि पादत उपविशन | उगविश्य घ इन्द्रम् अभि प्रगायत सर्वत प्रकर्येण स्तुत | फोडता साय | माग वित्दादिस्तोमानहमन् कर्मणि वहन्ति प्रापयतीति ॥१॥ 11 धन भवनि भूपया माया मगर खामन अवतो या धनम्य इशिता भाभा या मन्सुर सुविधा हुन अभिसोमयाजिन सायन सुन्दन एव यह इम्यषपो हेातार गायन ३३ स्याम्प दिलम् मुदि द्विवाद वर्तव्या २ "नारण वि दिनास्ति विभ७०५ प्रस्ताव दु ● या सा भाग्य सा 1