पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ४, मै ९ ] प्रथमं मण्डलम् २९ स्वन्द० अस्त इति पढी द्वितोषायें। पोश्रुतवैकदेशमिति शेषः । इमं सोमम्, सोमस्यैकदेशं स्वांश- लक्षणं पीत्वा हे शतकतो! शतशब्दो बहुनाम (तु. निव ३१) । अतुः कर्म प्रज्ञा था। बहुकर्मन्! बहुप्रज्ञ! चा | घनः हन्ता वृत्राणाम् असुराणामन्येषां वा अभवः त्वम् । प्रावः प्रक्रर्षेणारक्षः त्वम् | वाजेषु 'वाजे' (निघ २,१७) इत्यैरुवचनान्तं सङ्ग्रामपडितम् सङ्मामेषु । कम् । वाजिनम् सद्‌मासघन्तं इविले- क्षणेनाज्ञेनाग्नयन्तं वा । अथवा अभवः प्रान इति लोड हद् | इन्ताऽस्मदीयानां शत्रूर्णा भव | प्रकर्येण श्वाव संप्रामेषु मां वाजिनामति | आत्मनाणे संसर्गे वा आणवैश्योरपि शस्त्रादानस्मरणात् सम्भवति ऋषीणामपि संग्रामः । विशेषेण तु मधुच्छन्दसः घनिष प्रसूतत्वात् । उन्नेदं बालुहमममात्मरक्षा चाशास्यते ॥ ८ ॥ बेङ्कट० अर्मु सोमं स्त्रोतारम् ॥ ८ ॥ पीला शतप्रज्ञ ! हृन्वा शत्रूणाम् अभवः । पालय च युद्धेषु युद्धवन्तं मुद्गल० हे दातरुतो ! इन्द्र ! त्वम् अस्य सोमस्य सम्बन्धिनमेशं पीत्वा हाणाम् शत्रूणां घनः अभवः इन्वाऽभूः । ततो वाजेषु संग्रामे वाजिनम् मन्तं स्वभक्तं प्रावः प्रषेण रक्षितवानसि ॥८॥ तं त्वा॒ बाजे॑षु वा॒जिनं॑ च॒जया॑मः शतक्रतो । धना॑नामिन्द्र स॒तये॑ ॥९॥ तम् । त्वा॒ 1 वाजे॑षु। वा॒जिन॑म् | च॒जया॑मः । श॒त॒ऽऋ॒तो॒ इति॑ शतक्रतो । धना॑नाम् । इ॒न्द्र | स॒तये॑ ॥९॥ स्कन्द्र० 'हच्छन्दः प्रतापेक्षः । तमूत्वा वाजेपुवाजिनम् बाजो बलं तद्न्तम् । वाजयामः वाजयतिरचेतिकर्मा (तु. निघ ३,१४) । स्तुमः॥ हे शतक्रतो बहुफर्मन् ! बहुमश! था। किमर्थम् ॥ उरयते । सैप्रामे जिगोषि- वानां धनानाम् हे मुन्द्र ! सातये पणु दाने दानाय । अयदा वन चण सम्भको सरभजनाय भायेत्यर्थः ॥९॥ बेङ्कट० तम् त्वा युद्धेषु बलिनं स्तुतिभिषेटि नं कुर्मः ॥ शतप्रज्ञ ! धनानाम् इन्द्र १ लाभाय ॥ ९ ॥ मुद्गल हे शतकतो ! इन्द | धनानाम् सातये संभजनार्थं वाजेषु युद्धेषु वाजिनम् बलवन्तं तम् पूर्वोकं स्वा त्वां वाजयामः अरन्तं कुर्म ॥९॥ यो ग॒योवनि॑र्म॒हान्त्सु॑प॒ारः स॑न्व॒तः सखो | तस्मा॒ इन्द्रा॑य गायत ॥१०॥ यः । रा॒यः । अ॒यनि॑ः 1 म॒हान् | सु॒ऽआ॒रः । सुन्व॒तः । सर्वा॑ | तस्मै॑ । इन्द्रा॑दा॑य । गा॒ाय॒त॒ ॥१०॥ १-१ अस्य व सोनमस्य एकदेश वा पीला हे बहुकमंन्, बहुअज्ञ था तु कर्मप्रजयोः । घनः हन्ता | शत्रूशमनुराग था। अभवः त्यम् । प्रातः मष अर बाजेषु मंयानेषु । यानि संग्रामवन्तं मल बा | लोड वा ल्ड्। अस्मदीवाना ना भासामेषु मैनामवन्त का प्राव च त्वा वितैश्योरप्रि शादास्मरणात् संभवता संयानः तस्मादिननाशा च युक्ता वि क्ष कु. २. भात्रयः साम्ब ३३. संमत लागेम्पन गया स्तुमड़े। हे मनुस्मन् ! दनुत्रज्ञ ! या धनाना सम्रनेदिताना बनानाम् । इदमनाय वा विज कु.