पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ ऋग्वेदै सभाष्ये [ अ १, अ १, व ८ चेङ्कट० अरि दृष्य इत्येश्चन हुनयोभिनपादस्थयोभिन्न मन्नस्थयोरिव विरम्याभिधानात् सामाना- विरण्य सिध्यति । अपिच अस्मान् इन्द्रसमाश्रयणात् सुभगान अहिंसितधनान्' अरे विनीत, विन्तु थारो मनुष्या। दर्शनीय माऽपि वयम् इन्द्रस्य स्वभूत सुसे स्याम एव ॥ ६ ॥ मुद्गल० हे दस्म | शत्रूणामुपक्षपतिइ लदनुग्रहात् अरि उक्त राजमोऽपिन अस्मान सुभान् सोमनधनोपेवान् यांचे उच्यासु । हृष्ट्य मनुष्या अस्मन्मित्रभूवण वदन्तीति किमु दसय्य मिति शेष : ततो धनसम्पना त्रयम् इन्द्रस्य दार्मणि इन्द्रामादब्धे सुने स्याम इद भवेमैत्र ॥६॥ ए॒माशु॒मा॒ाशने॑ भर यत्र॒श्रियं॑ नृ॒मादनम् । प॒त॒यन्म॑न्द॒यत्स॑सम् ॥७॥ आ | ई॒न् | आ॒नुम् ॥ आ॒गरे॑ ॥ भर । य॒ज्ञ॒ऽश्रिय॑म् । नृ॒ऽमाइ॑नम् । प॒त॒यत् । म॒न्द॒गऽ सुखम् ॥७॥ सन्द० ईन् [शब्द एनमित्यस्यायें । एन सोमम् आशुम् शिनामैत् (तु निघ २,१५) । स्वकार्यकरणयु क्षिनम्। आश्वेतादध्ये चैपा चतुर्थ । सर्वार्थषु क्षिमस्येन्द्रस्यार्थाय आभर आहर अध्वयों यशथियम् यज्ञ य श्रयति सयज्ञश्री तयनश्रियम् । मत्यर्थ भृमादनम् नरो मनुष्या ऋत्विज तदाकारा वा देश, तैपा मकर पतयत् पततिर्गतिरम । द्वितायैकवचनस्य च छान्दसत्वाल्लुक | पतयन्त गच्छन्तम्, इन्द्र प्रति गन्तारमित्यर्थ । मदमत्सवम् मन्दगतिरचतिकर्मा (तु निघ ३, १४) । सानि शान्यभिप्रेतानि स्तोतु सम्पादयन् य धात्मन स्तुति कारयति सस्रोभूतम् ॥ ७ ॥ तस्य इन्द्रस्य वेट आ भर पुन 'शिव्यापित सोमं क्षिप्रव्यापिन इन्द्राय य सोमो यज्ञ श्रयति मदयति च मनुष्यान् तन् । पतयन्त पातयति हि सोन पावारम् | मध्यति च सायम् । पतष समे से ॥ ७ ॥ मुद्गल० ईमिति निपात दशब्दार्थ हे यजमान | आशवे स्सोमयागच्याप्साये द्वाय ईम् आ भर हम सोममाहर | कीशं सोनम् । आगुम् सजननमव्यास यशनियम यशस्य सम्पधूप नृमादनम् नॄणा ऋत्विग्यमानाना हवेहेतु पतयद पतयन्त कर्माणि प्राप्तुरन्त मादयसबम्य हुन्ड्रो म द यति परमानान इयति समिनिन्द्र सखीभूतोऽय सोम उत्प्रोसिंदुरवात् ॥७॥ अ॒स्य पी॒त्वा स॑तकतो अ॒नो घृ॒नाणा॑मभाः । श्रो वाजे॑षु वा॒जिन॑म् ॥८॥ अ॒स्य | पी॒न्या । श॒तगृ॒तो॒ इति॑ श॒तस्तो । अ॒नः । वृ॒जाणा॑म् | अ॒भु । म । आ॒न॒ । थाने॑षु । वा॒निन॑म् ॥८॥ 1. भिवान् मा २२ ५५१ अ शिवम् आशाध्यवसाय आ है गरयो ए १४ मूझे । अयनेषम् नाराम इविनाशमान पर ऋषि गन्नारम | मध्यमम् मदि अवायाम् । तारि मि न्य निधि मान्य नाग्निि