पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू. ४, म ६ ] स्कन्द उतशब्द पदपूरण | अप्पर्धे समुच्चये था। उत्तरस्याच अचि यद् यक्ष्यते तदपेक्षस्समुदय | अपि नन्तु उच्चारयन्तु । किम् । सामर्थ्यादिन्द्रस्य स्तुती । इन्द्र नित्य स्तुवतामत्यर्थ न भस्माक स्वभूता ऋत्विज पुनपादयो था। निद ये स्वस्माक निन्दितार से नि अन्यत चित् आरत चिच्छद् एवार्थे । अन्यत एव निरारत निर्मच्छन्तु अन्येनैव पथा ममान्तु | मा इन्द्र कदाचिदपि सच्चतो शासिगु, माचस्ताविपुरियर्थ । दधाना इन्द्रे इद् दुव इच्छब्द पदपूरण । इन्द्रे परिचर्या दधाना इन्द्र परिचरितुमिच्छन्त इत्यर्थ ॥ ५ ॥ घेङ्कट० अपि च 'कामममत स्थित्वा अस्मान् निन्दितार ध्रुवतु निर्गेच्छन्तु वा अन्यत । क्य विन्द्रे परिचय दधाना न विभिम । इत् इति पूरणमिति । अस्योत्तरा भूयसे निर्बंचनाय ॥ ४ ॥ मुद्गल० न अस्माक सबन्धिन फलिज इति शेष ते ब्रुवन्तु 'इन्द्र स्तुवन्तु' । उत अपि च हे निद " निन्दिवार पुरुषानि आरतइतो देशानिच्छत अयतश्चित् मन्यस्मादपि देशान्निर्गच्छत। कीदृशा रिव इन्द्रे हुव परिचय दधाना कुर्वाणा | इत् अवधारणे । सर्वदा परिचर्या कुर्वन्त एव तिष्ठन्त्वित्य ||५|| इति प्रथमाटके प्रथमाध्याये ससमो वर्ग ॥ उ॒त नः॑ सु॒भगो॑ अ॒रिवो॑चेयु॑र्दस्म कृ॒ष्टयः॑ः | स्याम॑द॒न्द्र॑स्य॒ शर्म॑ण ॥६॥ उ॒त । न॒ । सु॒ऽभगा॑न् । अ॒रि । चो॒ोचेयु॑ | | कृ॒ष्टये | स्याम॑ । इत् । इन्द्र॑स्य । शर्माणि ॥६॥ । २७ स्कन्द० अपि न अस्मान् सुभगान, सुधनान् | आरे पर्यायोऽयमीश्वरनाम बा (तु निघ ३,२२) । व्यत्य- यन वैकवचनम् । शोपि ईश्वरा अपि वोचेयु है दस्म उपक्षपचित शत्रूणा, दर्शनीय था। कृष्य मनुष्या | तादृश धनमस्मभ्य देहि, येन शनवोऽपि ईश्वरा अपिबा अस्मान् सुधार हुवन्ति, किमुतान्ये मनुष्या इत्यर्थ । किञ्च स्याम इत् इच्छद पदपूरण वय भवेम तब इन्द्रस्य सम्बन्धिनि झर्माण सुले। त्वया दत्तन धनेन सुखिनइच भवमत्यर्थ । अथवा 'शर्म' (निघ ३,४) इति गृहमाम । मरणोत्तरकाल तधेन्द्रस्य गृहे भवेम | इन्द्रलेक गच्छेमेस्यर्थं ॥ ६ ॥ 9 उत चायें। परस्या ऋच समुझये हुवन्तु उारयन्तु सामय्याव पद्धस्तुती । तं नियंपन्तु अस्मार्क विचिदपि मा तत ज्ञानिषु मा च रतौषु घाना परिचर्याम् ॥ परिवि कु २२ काम प्रत्यक्ष मेवामन चिकु साम्ब ३ पाच्छतो वि एप साम्ब 9 "नाय उत न इनिरू ५५ नास्ति विमै ६ मामन्त्रित ? (तु सा ) ७७मिन्सुभान् शुधनान् । ऋतु ईश्वरो वा । दावोऽपि एश्वरा अपि चेयु | दे दा | दस उपाये दशने च । दात्रुहन् हृदय वा कृष्टयो मनुष्या । येन शत्ररा अपना अमान् शुभनान् हुवन्ति । रिं सुष्यन्त्वदीया श्वस्यैनावती रतुती १ । या न अन्यस्माध्ययु ता द्रला सुनका ? ॥ प्रमन्नादिदाच धनिच श्याम तादृशा I अत सुखिन भोम | शम गृहँ वा भेल्प अद्गृहे स्याम मृगच्चम वि ↑ "गोऽयम् मूको

  1. 3 V

इश्वर रिपवोऽप्यस्मान् यद् ब्रूयु शुधनानिति ॥ । किसुत अन्ये मनुष्या शाहूदो धन देहि किं श्याम भवेम सम्बधिनि सुसेलचन धनेन ↑तिमूको