पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाग्वेदे सभाप्ये [ अर, अ, ब ७ वेङ्कट० सप्तति तद् सन्निधास्तवयि विद्यमाना सुमती वय लभेमहि । सर्वेणाऽभ्युदयेनाथ युत्तो- स्विति मति सुमति । मा अस्मान् अपद्दाय अन्यान् द्वाक्षी । इहाऽच्छ ॥ ३ ॥ मुरल० अथ सोमपानान तर हे इन्द्र | ते तव अन्तमानाम् अन्तिकरमानाम तिशभेन सभीपवर्तना मुम तानाम् शोभनमतियुक्ताना पुरयाणा मध्ये स्थित्वा विश्वास वय वा जानीयान | स्वमपिन अति मा रय अस्माननिक्र्म्य अन्येवा स्वरूप मा प्रकथय । किन्तु आ गहि अस्मानेवागच्छ ॥३॥ परे॑हि॒ निग्र॒मस्तु॑तमिन्द्रं॑ पृच्छा विप॒श्थित॑म् | यस्ते॒ समि॑भ्य॒ आ बर॑म् ॥४॥ परा॑ ॥ इ॒हि॒ । निग्न॑म् ॥ अ॒स्तू॑तम् । इन्द्र॑म् | पृ॒च्छू | पऽचित॑म् | य । ते॒ । सखा॑ऽभ्य । आ | नर॑म् ॥४॥ स्वन्द० आत्मन एवान्तरात्मन डेप । हे अम्तहात्मन् । परागच्छ कोडशम् | वित्रम् मेधाविनामतत् (तु नित्र ३,१५) । मधाविनन् । अस्तृतम् स्तन् क्षाच्छादने हिंसाया वा । अनाच्छादित सर्वप्रकाश महिंसिठ या 1 कम् । इन्द्रम् इन्द्रसकाश गच्छेदय गत्वा च पृच्छ कम् । विपश्चितम् एतदपि मेधाविनामैत्र (तुनिष ३,१५ ) । विप्रमिति पौनत्यमसद्द्वाश्चैद मिन्द्रविशेषणम् । कि तर्हि | स्वोदयविनिर्देश मेधाविन स्तोतारम् । कृतमोऽसी पुमानत्यन्तमेधावी श्तोता, यस्य त्व सम्पक स्तुति शृणोषि इत्येवेन्द्र पृच्छेत्यर्थ | र्सा किं करोति, इन्द्र पृच्छेत्युच्यते, यतेत सन्विय सविस्थानीयम्य वा आ बरम् था इत्युपसर्गाद् वर ससिम्य इद्धिं च कर्मसग्नदानश्रुतेर्योग्यवियाध्याहार आते घर ददाति । अभिरूपित ददातीत्यर्थ ॥ ४ ॥ बेङ्कट० स्तोत | इतस्त्त्रमुपगच्छ गत्वा च मेधाविनम् अस्मृतम् असित शत्रुभि 'कोक्यस धर्तते' इति कञ्चन विधित पृच्छय इन्द्र तत्र पुत्रादिभ्य आ यच्छति ॥ ४ ॥ , इन्द्रम्पृच्छ वरणीय धनम् 1 भुगल० अयमान प्रति होता बूते | हे यजमान स्वम् इन्द्र परेहि इन्द्रस्य समापे गच्छ । गवा विधिनावित होतार मा पृच्छ असौ होता सम्पक स्तुतवान् न चेत्येव प्रश्न कुरु । य इग्ड ते रात्र यत्रमानस्य सुलिभ्य ऋलिग्म्य मरम् श्रेष्ठ घनपुनादिकम् आ समन्तात् प्रयच्छवीति शेयवादतमिन्द्रमिति पूर्वमान्यय पुनरपि कीदृशम् । विग्रम् मेधाविनम् अमृतर्ग अहिंसितम् ॥४॥ उ॒त हु॑रन्तु नो नि। निर॒न्यत॑थिदारत । दधा॑ना॒ इन्द्र॒ इ॒द् दुः ॥५॥ उ॒त । सु॒र॒न्तु । न॒ । निवे॑ । नि । अ॒न्यते । चित् । आ॒रत | दवा॑ना । इन्द्रै । इत् । दुः ||५|| 1'त्रि स्पो भवलिम्ि था। बभेद्रम् विपश्चिमेचा मारम् | मनोगमा मेधावी भाविनम् । अस्तुनपनाच्छातिमहिन २९ 1 यमन्यमान्य भडग्याध्याद्वारा वि बा गार्ग्य ४ नाम्नि साम त्रिमं ५. ६ सवायजपु ३ मस्तप ●भागणु दि मे. ↑या कि मुको सा