पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] प्रचर्म मण्डलम् २५ जुहूमसि आह्वयामः । दृष्टान्त गौदु गोधुगधं मुदुघामिद सुन्नु दोधी ग्रामिव । यथा लोके गोदांग्या तदर्थं तस्याभिमुल्येन दोहनीयां नामाह्वयति तद्वत् ॥१ उप॑ नः सव॒ना म॑हि॒ सोम॑स्य सोमपाः पित्र | गोदा इयतो मः ||२|| उप॑ 1 न॒ः । सर्व॑ना । आ । गृ॒हि॑ । सोम॑स्य । सोम॒ऽप॒ाः । पि॒न । गॊोऽदाः ॥ इत् । रे॒वत॑ः । मद॑ः ॥२॥ स्कन्द० उपेत्युपस जगहत्याख्यातेन सन्यध्यते | उप आ गहि उपागच्छ । नः अस्माकं स्वभूतानि सवनानि प्रातसम्नमाध्यन्द्रितृतीयसवनानि । यज्ञनाम वा ( तु निघ ३,१७) सदः । यज्ञान् । उपाणत्य, सोमस्य द्वितीयायें पछी । देशमिति यः सोमं सोमस्य चैकदेश, स्वांशलक्षणं वा है सोमपा. | सोमानां पात ! 1 पिव किं कारणम् । उच्यते । गोदा इन् इच्छदः पदपूरणः, यस्सा था। गांद्वाता यस्मात् । रेवतः धनवत तामद | यस्मात् त्वं सोमेन मतो गा ददासीत्यर्थः ॥२॥ चेट० उपागच्छ अस्माकं सजनानि सोमं च सोमपात ! पिन अय परोक्षः | गोदा. ध्रुव भरत्या- धितस्म 'आय । मदतृस माध्य. प्रयच्छति पनि ॥ २ ॥ मुहल० हे सोमपा ! सोमं पातुं न सस्मदीयानि रावना आणि सपनानि प्रति उप रामोप था गाहे आगच्छ । आगत्य च मोमम्य सामं पिर रेवत धनतस्तव मदः हर्ष गोदाइन् गोदए । त्वयि हृष्टे सत्य- स्माभिर्गावो सभ्यन्त इत्यर्थः ॥ ॥ सन्द० अथा॑ ते॒ अन्त॑मानां॑ वि॒याम॑ सु॒मतती॒नाम् । मा नो अति॑ रुप॒ आ गृ॑हि ॥३॥ अय॑ 1 ते॒ । अन्त॑मानाम् । नि॒याम॑ । सु॒ऽमती॒नाम् । मा । न॒ः । अति॑ । स्य॒। आ । ग॒धि॑ ॥३॥

  • क्षयेत्यानन्तर्ये । अथ सोमपानानन्तरम् । ते तर अन्तमानाम्पष्टयम् ] [अन्तमान्

सन्निवृशन् । विद्याम विद ज्ञाने। ज्ञानीयाम कीडशन् । सुमतीन् लक्तिमझोपतान्त स्वयमपि सन्ब्रिहृष्टः इन्ट ! सन्निन् ज्ञातुमरमित स्वसन्निकर्पोऽनेन प्रकरणाशास्यते । अथवा सन्तमानां सुमतीना मिति निर्धारण पोरसा मुना मध्ये विद्यान विद सत्ता- याम् । वयमपि भवेमेल्याशास्महे | सथना निर्लािभ इत्येतस्यैषम् । तत्र यानि सनिकृष्टानि सुमतीनि । मतिः स्तुति मन्यतेचे तिरुर्मवाद (तु निष ३,१४) । मुस्तुतीनि तानि अत्यन्तो- स्कृधानि धनानि तानि, तेषां बैंकदशं लभेमहि । किन मान अतिरयः अतिपूर्वोऽरयातिः सामर्थ्यात् परित्यागेऽतिक्रमे वा न प्रथने । माइस्मान् कदाचिदपि परित्याक्षी, अतिर्वा किन्दाहिं । सर्वे अथास्यातिः प्रथनार्थं पुनः इति कश्रुतेः भोति चोपसग योग्यक्रियाध्याहारः । माऽस्मानतिस्य 1 मा अन्येभ्य प्रकाशीभूः | अन्यसकारी का गम । अस्मासमीप रागच्छेत्यर्थ ॥३॥ २. आटवस्य ल. ११. उपागच्छ अस्मार्क सवनानि जीणि च । यज्ञो ना सनम् । यज्ञान् । उपप्रागत्य च सोमस्य हे सोमपाः ! सोनं पिव समस्यैकदेश ना करनात् । वरनात् गत्रा दाना । रेवतः धनपुनः जब मदः । यस्मात् न मच गा ददामि पिं. श्र कु. ३. मस्तू कु. ४-४ अथ सोमानानन्तरम् । तत्र अनमान् सटिम विधान वानीयान सुमनीन्द्रकीन् चिर ( स्थिर) प्रज्ञोपेतान् । दय बजानाशपालद्वान् जानीवाश इत्याशस्योरणामी अथवा निर्धारणेन्निसुनामध्ये वयमपि म इति वा आशा अथवा सुमाते सुनियन धनानि तानि न तेषा वा एकदेशम् । किंत्र गान अतिषय | अनिस्याि परित्या वान प्रथने मारमान् कदाचिदपि परित्यक्ष अनि कि तर्हि आगहि सदैन। ख्या प्रधने वा यायाहारथ मास्य अन्येकाश मा रान-अममममेव त्रिभ शु. I अतः ई. गाने नास्मात् भूफो. ।