पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ १, अ१, ६. म॒हो अर्णः सर॑म्यती म चैतयति के॒तु | थियो वििप रोजति ॥१२॥ स॒ह् । अने॑ । सर॑स्वती । प्र । चैता॒यत । के॒तुना॑ । धिये । | नि | राजति ॥ १२॥ स्कद० मह महत् बहु अर्थ मनमुद्रक सरस्वता प्रतिभा केतुना कर्मणा शर्मना यम । गम्भीर हि गरिव धुत्वा महनुभव उदकमित्यनगन्यत | केतुशादोऽपरितोऽपि कर्मनाम | न प्रज्ञानासैव | कुत्त एतत् । 'वैश्वानरम्य विमितानि चनसा' (ऋ ६, ७,६) इत्यन प्रयोगदर्शनात् । अन दि चक्षयेत्यनन प्रताया उपायामन्दिग्धशदस्य कर्मवचनम् । किश थिय कर्माणि २१,२,६)।ति राष्ट्रिय | सामर्थ्याचानान्तणतण्यत्रे । २४ विविध दापयति । बाघि सरस्वता सादागर्माणि महा चा दीपयति दृष्टिद्वारेण लघवा धियो विश्वा इति पहा द्वितथा रानतिरप्यैश्चर्यमकर्मणा प्रज्ञाना वा सर्गसा निविधीष्ट "इसने ॥१२॥ चेङ्कट० मन उदकम् सरस्वना मध्यमस्याना प्रज्ञापयति कर्मणा सर्वाण च कमाणि राज्यति ॥ १२ ॥ मुहल० द्विविधा हि सरस्पती विग्रहरेश्ता नीरूपा च तत्र पूर्ण विमदती प्रति पादिता जातु नदार प्रतिषाचद वाशी सरखना ना कर्मणा मनाहरूपेण मह अर्ग भूतमुद्र यात मग ज्ञापयति । विश्व कार्येन पेण विश्वा विय सर्वानुष्ठा तृप्रज्ञानानि पिरानि विशेषेण दीपयति ॥ १२॥ इति प्रथमाइक प्रथमाध्याये पो धर्म । इवि प्रथममण्डले प्रथमोठार || [ 8 ] सु॒रूप॒रु॒न्नु॒मृ॒तये॑ सु॒दृया॑मित्र गोइ॒हः॑ । जुमसि॒ यदि॑यन ॥१॥ स॒रु॒रू॒प॑ऽनुरु॒तुम् । ऊ॒तये॑ । सु॒द॒ना॑मा॒ऽदोऽहै। जम १ दयनर ॥१॥ 1 रुन्ड० 'झुरुट नुमि यन्द्रमाऽऽपानेवातिये 'ऋतम्' | 'मुरूप नुमित्यत आरभ्य इन्द्रदैवतम् का मेधा नि । मुम्पाणि शोभनानि कमाणि, तेपा कतारमिन्द्रम् | ऊतये सोमन तर्पणाम पाल वामन

सुदधामि यथा कधित मुद्दोहामा तस्यापत्र गोदाहायात तत् उनुमणि भाद्धयाम ॥ यविपि सहन्यहनि सततमित्यमे ॥१॥ ० सुस्पा कर्मणा कतार रक्षानिक धनु तस्या दोहामायाम म् ॥ १॥ मुह० हिमायनुवाक घन्डारि गुफानि सत्र मुगु इत्पादिकं दशचं प्रथम सुनम् | मधुच्छन्दा ऋषि | गायत्रम् | इति धनुष्यामृचिनान्द्रो देवता । तुम् शोमतपस्य कर्मण कर्तारमिन्द्रम् उपये अरमशार्थम् यत्रियनि प्रतिदिन 19 यदि मूरो ६६ पनि ि मार ३३. द्वितीया विकु सको २२ सिर्जन राजश्र्वत्रिका कु या ●●