पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू३, ११] स्कन्द० "सारस्वतोऽयं सतमस्तृचः । सरस्वती देवतोऽयम् पावका शोधयित्री मंस पापानामपनेत्री | थाथवा पत्रतिः क्षरणार्थः । 'सोमः पवते जनिता मतीनाम्' (ऋ९.१६,५) इति । ण्यन्तश्चात्र दृष्टव्यः । क्षारयिन्युदकानाम् नः अस्माकं स्वभुतम् । सरस्वती मध्यमस्थाना' चाकू । कोहशी 1 वाजेभिः याजिनीवती “वाजः’ (निघ २,७) इत्यन्ननाम | वाजिनीशब्दोऽपि तस्यैव पर्यायान्तरं द्रष्टव्यम् । यजमा- नेभ्यो यानि ददाति तैः, हविर्लक्षणैरचा भैरसवती | भथवा वाजेभिरिति तृतीयानिर्देशाद् मुक्तमिति वाक्यशेषः । इविलक्षणैर मैर्युक्तम् । वाजिनीवतो बाजो ब्रलं (तु. निघ २, ९) बेगो वा, तद्वती वाजिनी । काइसौ सरस्वत्याः स्वभूता सेना । सहती वाजिनीवतो सरस्वती । अथवा बाजो हविलक्षणमन्नं तद् यस्या अस्ति सा वाजिनों यागसन्ततिः सीधामिनोधतो सरस्वती । यज्ञं वष्टु वश कान्तौ । कामयताम् । कामनेनाप्रागमनं संभजनं च लक्ष्यते । यो हि यं कामयते, स उसागछवि, सम्भजति च । आगच्छतु, सम्भजतां चेत्यर्थः । धियावसुः प्रज्ञाधना । अथवा चसेराच्छादनार्थस्य चतुशब्दः । प्रज्ञयाऽऽच्छादमित्री सर्वार्थानाम् ॥१०॥ चेङ्कट शोधयित्री अस्माकं सरस्वती अझैः सजवतो यज्ञम् वहतु कामयतां वा । प्रज्ञया सर्वेषां वासयित्री ॥ १० ॥ मुद्दल० सरस्वती देवी वाजेभिः हविर्लक्षगैरन्नैर्निमित्तभूतैः नः अस्मदीयं यज्ञम् वष्टु कामयताम् । कामविस्वा च निर्वहत्यिर्थः । कीदृशी सरस्वती | पावका शोधयित्री | वाजिनीवती असवत्क्रिया- यती धियावसुः कर्मप्राप्यधननिमित्तभूता ॥१०॥ चोद॒थि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सु॒मतीनाम् । य॒ज्ञं द॑धि॒ सर॑स्वती ॥११॥ न्चो॒ोद॒मि॒न्नी । स॒नुता॑नाम् । चेत॑न्ती । सु॒ऽस॒ती॒नाम् । य॒ज्ञम् । दु॒धे॒ । सर॑स्वती ॥११॥ स्कन्द० चोदगियाँ "सूनृतानाम् अपठितमपि चाइनामैवत्' । मध्यमस्थाना दि सरस्वती । सान्द गर्जितलक्षण वाद चोदयित्रो । चेतन्ती जागतो । सुमतीनाम् द्वितीयायें षष्टीयम् । सुमतोन् भक्तिपरान् यजमानान् | यज्ञम् दूधे धारयति सरस्वती भूयिष्ठश्य यज्ञस्य मन्त्रलक्षणवागायत्तत्वाद, वस्या सरस्वत्यायसत्यात् ॥११॥ चेङ्कट० चोदयित्रो सत्पात मज्ञापयन्ती उदाराणी मुमतीनाम् यज्ञम् धारयति सरस्वती मन्त्रभूव ॥१३॥ मुहल० या सरस्वती सेवनिमं यशम् दधे धारितवती । कोशी सूनुतानाम् सत्यवाक्यानां चोदर्थिनी प्रेरयित्रो । गुमतीनाम् शोभनबुद्धियुक्तानामनुष्टातृणां चतन्ती तदीयमनुष्ठेयं शापयन्ती ॥३१॥ । ११. पावका शोषयिषों अहमानपत्रीपतिः क्षरणे वा यन्तश्चात्र विकु. २.२. नास्ति वि भकु. ३. प्रथमस्थाना सम्भ. ४-४. अन्हुक्का पात्रो दल देगो दा स्वसेनायुक्ता इविलेक्षणान्नमध्या अतीति वा पदष्टु दरा पानी संभवीच यज्ञमिच्छतु भागच्छतु जनात्र दहित प्रार्थनया अत्रागमनमैमत्रने म येते | पियाजमुः प्रज्ञापना प्रयाऽऽठापि या विभकु. ५५. प्रेरदिशा पुग्यमत्यवतीता बाचाम् विश कु. ६-६. सा धरान चोरियों चैनन्तीः चिनिया बानन्ती सुमनीन् मतिरान् यजमानान् । यज्ञं दर्भे यज्ञं भारयन सरस्वती भूपिठस्य यज्ञस्य मन्त्रणाबा सरस्वत्याया सनः दि अकु. ७. भारमिश साम्य १११; धारयन्ती साम्य. १८. मन्त्रपूरा विल