पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ ऋग्वेदे सभाप्ये [ अ१, अ १, वध ० विश्वेद विश्वदेवा । असुर उद्दधन | अन्वर्णीतपयर्थस्य तरतरतुर | अपा तारविहार बादिय प्रति गमथितार | रहमयो हि नैराना विश्वदेवा । ते चरखानामावतार | अत्रामा व्याप्तावियेतस्प त्रस्पष्टोकरचन एतदृप। स्तुतिभिश्य हविर्भिश्च देवता नामातुर्यमानस्यभूत सुनम् सोमम् आ गन्तव्यत्ययमाय मध्यमपुर आगन्तु आ गजेति या मध्यमपुरमामध्याव | रिश्वेदेशसो क्षप्तुर इत्येती व्यत्ययेनामन्त्रिप्रथमो यातायो । हे विश्व बस्तुर यूपमामध्छ । सूर्णय शिम (तुनिष 2,15)। शिश कथन् । ताइव स्वमणि उसा इति गोनाम, (त निघ २११) रश्मिनाम (तु निघ १ १ ) चा | 'स्वमराणि (निन १ ० ) इनाम यथा दोहाघे गाव समस्या रहमतो या महानि प्रयागरात् समता सागछत्र इत्यर्थ ॥ ८ ॥ ! t क्षिप्रा सुतम् गच्छ कटवा मेघस्थानामपामुद्गमविवार जहानि। यद्वा गोष्टानीच गाव ॥८॥ ( मुहल० विश्व वाम दवा मृगम् सोमम् आगन्तु आगष्टणु केदशा अतुर तत्काले दृषि श्रदा | तुम्य त्वरीयुती शेषमानभनुमानुसारस्पर हिता इत्यर्थ । दृष्टान्न उया इन उत्सा महानि प्रतिस्परहिता या मागच्छन्ति तत् tell सूर्य 1 निश्चै दे॒ाम अ॒भि एहि॑िमायामो अह॑ः । मेथे॑ जुषन्त॒ चयः ॥९॥ निव ॥ दनाम॑ । अ॒सिच॑ । एहि॑ऽमायास | अदुई | मैम् | जुत्त॒ ॥ वय ||९|| स्मृन्द० विश्वेश्याम विश्ववानिस नायत मस्ता न हन्यत न सेवति (५,१४,७) इति दुर्गना सिधि क्षयायें झापणार्थी या अक्षया अशोपमितारो बा । एहिमायास सोचीकमग्निमग्नु प्रत्रिम् हि मायामो "इति योन्तनुकरणको विश्वया देवाना व्यपदेश एहिमापास इति । अयदा धौनमाया दिमायास अन्यूनप्रज्ञाना इत्यर्थ अद्भुद द्रोग्यारो यंत्रमानानाम् । मघम् यनमस्पदीयन्ताम्। वय वडार धनाना दातीर इत्यर्थ ॥ ॥ ९ ॥ रेट० विश्वदा ॥ क्षयरहिता स्वीतारम् 'पदि मा मासी इति बदन्त ॥ द्रोहरहिता यज्ञमसेन्त छोटार ॥ ९ ॥ मुद्र० श्वनाम दवा मेध हवि यशसम्बद्र नुक्त सेताम् | कीरशा । आलय क्षधरहिताः महिनायाम सर्वव्यावना अद्द हाइरहिता वह बडार जाना प्रावतार ४९७ सर्व ये शान्ति रवमय इच पावसनः मरेवती राजेभिर्वाजिनीती। य॒ज्ञं ब॑ष्टु धियानंसुः ॥१०॥ पाय॒ा । न । भरता। य॒नम् ष्टु पियासु ॥१०॥ अन् वा श्व विचकु ३३त्रिक २ श्वार अप्रतिष्ठनयमन चय ४४ भाग उन्नु व्यत्ययन मध्यन माह ॥३४ ३ अरन्यून छ। कूपय क्षिप्रा । नখम् । श्राइव स्वमराणि वि मा अहो या समस्य अंशवा व नाम ना तत्म विश्र कु ●दि एभ ८ रुपे

  • भगद्यान दि मे

३०३० अक्षया विभू १३१५१, १२.१२ नुवरणदेवां है। बंदर महानयादा अहस्कला । म यर्ज पनन्नवर 42 १२ वन दिए दिए 11 ३ मा कु Mp १४