पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमै मण्डलम् सू. ३, म ६ ] मुद्गल हे इन्द्र ! त्वम् आ याहि अस्मिन् कर्मण्यागच्छ । किमर्थम् । घाघत त्विज ब्रह्माणि चेदरूपाणि स्तोमाणि उपेतुम् । कीदृशस्त्वम् । धिया अस्मदीयया प्रश्याइपित मास । अस्मद्भक्त्या प्रेरित इत्यर्थं । विप्रभूत सथा यजमानभक्या प्रेरितस्वयाऽन्यैरपि ऋग्नि प्रेरित । कोरशस्य चाघत । सुतारत अभियुतसोमयुक्तस्य ॥५॥ इन्द्रा या॑हि॒ तूतु॑जान॒ उप॒ ब्रह्म॑णि हरिवः | सु॒ते द॑धिष्व न॒धः ॥६॥ इन्द्र॑ । आ । बृ॒हि॒ । तूतु॑जान । उपे | ब्रह्मणि । हुन । सु॒ते । द॒धि॒ष्ण॒ ॥ तु | घन॑ ॥६॥ स्कन्द्र० है इन्द्र [आ याहि तूजनान शिमना मैतत् ( तु निघ २, १५ ) | क्षिप्र स्वरमाण इत्यर्थ | उप ब्रह्माणि हे हरिव । हरी अधौ, तद्वन् । भागत्य च सुते इति द्वितीयार्थ सप्तम्यपा सुतम् अभिपुतम् । दविष्व धारय स्वोदरे। पित्यर्थं न अस्माक स्त्रभूत चन सोमलक्षणमन्त्रम्' ॥ ६ ॥ वेङ्कट० 'इन्द्र' उपागच्छां खरमाण स्वोत्राणि गमनसाधनभूताश्ववन् । भागय चास्मिनों मुद सोने अस्मभ्यमन्त्र देहि ॥ २ ॥ मुद्गल० है हरिक | कयुक्त इन्द्र ! त्व प्राणि स्तोलाण उप उपैतुम् आ याहि भागच्छ कीट शस्त्वम् | तूमुनान सरमाण । आगत्य चास्मिन् सुते सोमाभिपयुक्ते कर्मणि न अस्मदीय चन अहविर्लक्षण दक्षिय धारय स्वार्थ ॥६॥ इति प्रथमाष्टके मथमाध्याये पक्षमो वर्ग ॥ ओमा॑सश्चर्पणघृ॒तो नश्वे॑ दे॒वास॒ आ ग॑त । द॒श्वा॑सौ द॒ाशुप॑ः सुतम् ||७|| ओमा॑स । च॒र्षणि॒ऽव॑त॒ । श्वे॑ । दे॒वास॒ । आ । गत॒ । स्वास॑ । दा॒शुषे॑ । स॒तम् ॥७॥ स्कन्द० वैश्वदेवस्तृच षष्ट " हे ओमास / अवतेरथ पालनार्थस्य तर्पणाथस्त्र या कर्तरि मन् प्रचय | अवितार 'रक्षिवार तर्पयितारो या चर्पणीघृत चर्पणयो मनुष्या तैया तैस्तैदपकारैर्धार विचार | 'विश्व सर्ने देयास देवा आगत भागच्छत। दाश्वास "अयक्षकृतोऽथ मन्त्र 1 न वदमा मन्द्रितम् | तो यष्टच्दष्टध्दावस्याहृत्यैकवाक्यता नेपा'। ये दावासो दत्तवन्तो नामा धनशन ते दागुष हरीष दत्तवत यजमानस्य सुतम् सोम प्रति ॥ ७ ॥ वेङ्कट० अनितार मनुष्य सर्वे देवा । इहागच्छत दामशोला दाग्रुप सुतम् ॥ ७ ॥ मुद्द्रल० हे विश्वे देवास | देवा | दाशुप हवित्तवतो यजमानस्य सुतम् अभियुत सोमं प्रति आगत भाग च्छा से च दवा ओमास रक्षका चर्षणीभूत मनुष्याणा धारका दाश्वास फलस्थ दातार ||७|| निश्वे॑ दे॒वासो॑ अ॒प्तुर॑ सु॒तमा ग॑न्त॒ तुषे॑यः । उ॒स्रा इ॑व॒ स्वस॑राणि ॥८॥ जश्वे॑ । दे॒वास॑ । अ॒प्ऽतु॑रै । सू॒तम् । आ । गुन्त॒ । तुर्णेय 1 उ॒स्रा | स्वराणि ॥८॥ । 2 1 १ आगच्छ हरमाण । तुन सरण क्रियानमारे यडद्धक उप मणियारऱ्यानम दाव अश्ववन् ॥ ‘मतुबमो श सेवुद्धौ छ (८,३,१) द्वितीया सप्तमा अभियुत धारय । नचन अस्माक सोमलक्षमत्रम वि अबु २२ नास्ति निरूपयाम्ि नास्ति ५ नास्ति दिन कु १६ विश्व देवास मवे देवाः ४४ अव पालनपणयो दिाधु मागच्छन। गुरु दि म कु