पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाग्ये [ अर्ड, अर, व५ इन्द्रा या॑हि चिनभानो सुता इ॒मे त्वा॒यः । अनी॑भि॒स्तना॑ घृ॒तास॑ः ॥ ४ ॥ इन्द्र॑ । आ । याहि॑ । चि॒र॒भा॒नो॑नो॒ इति॑ चिनऽभानो । स॒ता । इ॒मे । वा॒ऽयरे॑ । अण्वी॑भिः॑ । तनः॑ ॥ पू॒सः॑ ॥ ४ ॥ ॥ I 1 स्कन्द्र० "एन्द्राय परमच ।' थोऽय पञ्चमस्तृच, सहेन्द्र आ याहि आगच्छ । चिन मानो भानुर्गप्ति । विचिनदीते पूजनीयदो दा किं कारणम् । मुना अभिपुत्ता इमे सोमा | व्यायकामा विनामेन्द्रोऽस्मान् पिवेत् इत्येवकामा इत्यये । नचाभिपुता एव केवल हिन्वाह, अध्याभ तना पूतास अण्व्य इत्यवगुलीनाम | 'धारेण दाश्वता तना (९०१६), तना पुनान आयुषु (९,१५, ८) इत्यादिदर्शनात् तनाशब्दो दशापविज्ञवचन 1 अभिशापवित्रेण चपूता । इस्तेन दशापविमादाय पूता कपीय ॥ ४ ॥ २० वेङ्कट० इन्द्र' लागछ' चिना | सुवा 'इम सोमा त्याकामा मन्त्रि अङ्गुलीनि दशापरिण चा ॥ ४ ॥ I मुल० हे चिनभाना चिनदासे इन्ड हस्मिन् कर्मणि आ याहि लागध्य | मुता अभियुक्ता इमे सोमा त्यायन वा कामयमाना वर्तते । अम्वाभि महिनामदुरीभि सुटा इत्यावय । किंच एते मोमा तना नित्य पूनाम पुत्रा झुन्हा ॥४॥ इन्द्रा॑ा या॑हि॒ पिपेपि॒तो निन॑जा॒तः सु॒ताव॑त । उप॒ ब्रह्म॑णि वा॒ाघवः॑ः ॥ ५ ॥ इन्द्र॑ । आ । स॒हि॒ । प्रि॒या । इ॒पि॒त । नम॑ऽनृ । सु॒तय॑त । उप॑ । ब्रह्मणि । वा॒घव॑ ॥५॥ स्पन्द्र० द्द द! "ज याहि बागच्छ घिया अस्मदीयया मध्या 1पित शुद्धोऽप्यमिपिराधि वायव्य रुघाष्ट अभ्यरित इत्यर्थ । विप्रनूत विष ( निच ३१५ ) इति मधाविनाम | कवलोऽपिच सोपसर्गाये । मैधानिमिॠविभिरभिरत | कन। सामध्यत् स्तुतिभि । चत्वग्निरभिष्त हत्यर्थ । कागच्यानि उच्यते सुताबत सुता सोमा सुद्रावान् यतमान, तस्य उस ब्रह्माणि उपशब्द सामीप्ये । 'नय' (निघ २७) मानस्थवभूताना इविक्षणानामनाना समाप हरयय । वाघनमैत् (नु निघ ३,१८ ) | इह तु मुताइनो यमानस्य विशेषणत्वान्नमवर्थ | कोयमानस्य इंद्रि अयना यायत इत्यध्यै सुवावत इत्यतपणम् | यह्मशब्द स्तुसिवचन | मुतायत तमोमाभित्रो या स्नुनय तत्समापे यत्र सोममभिर्यादित स्तुबन्तीय ॥ ५ ॥ चेकड० देन्द्र आगच्छ कर्मण्य मेपित मधाविभिरादृष्टयमानस्य यो होता स्वाणि ॥५॥ मयाऽस्य यस्य मन्तिस t बला रिति पूजनीयवा। किं वारणम् । अभिभुतारमोमा । लायक सत्तामा | बदाभवत्। व्यवाची माता नর कि अमूको २२माम्य, श्या ३३+करन्तु याम्य ४४ आग सम्माधिया वर करमदम्यार्थिन तिदिन पीमियातुन गुना नाग्याभो तुम्॥ अनादि भकु ७० नाग्नि वि एपं. गाम्प. 1