पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३, म ३ ] प्रथम मण्डलम् रं. चेङ्कट० अश्विनौ । आश्चर्यमूत्रविविधकर्माणी' नेवारी क्षिप्रमुपद्भुत प्रति गमन स्थानमा पिया कर्मणा पिण्या धिषणा | धिषणा वाक् | तया स्तोतब्यौ भनेथा स्तुती ॥२॥ मुद्गल० अश्विना ! हे अश्विनी | युवा गिर भस्मदीया स्तुती धिया आदरयुक्तया वृद्ध्या बनतम् समन स्वीकुरुवम् । कोदशावश्विनौ । पुरुदससा बहुकर्माणी नरा नेतारौ भिण्या घाऊ पुनो कोदृश्या घिया दशवीरया गतियुक्त्या ||२|| 1 दस्त्र युवाक॑वः स॒ता नास॑त्या वृक्तव॑हि॑िषः । आ या॑तं रुद्रवर्तनी ॥ ३ ॥ दखा॑ 1 यु॒वाक॑व । सु॒ता । नास॑सा । उ॒क्त । आ । य॒ात॒म् । र्तन इत नर्तनी ॥ ३ ॥ ● स्कन्द० हेदला | दसनामानौ । यद्यपि चाश्विनोरैको दसनामा, नासत्यनामाऽपर सभापि द्विवचन निर्देशान्यतर निर्देशनापि सर्वन साहचर्या दुभयो अतिपादनम् । कियाशब्दविज्ञान वा तसु उपक्षपे, दसु च इत्येतस्य, दसि दर्शनशनयोरित्येतस्य चा दसौ उपक्षपषितारी शत्रूणा, दर्शनीयौ वेत्यर्थं । युवावत्र मुद्रा कामयन्त इति युबास्त्र औणादिक । युवेत्यपि च । प्रत्ययस क्षणन युष्मदो युवादेश । सुष्मत्पामकामा इत्यर्थ । के 1 मुता सोमा | अपना यु मिश्रण इत्यस्य युवाकत्र । मिश्रिता केम | सामर्थ्याद् वसतीवर्येक धनादिभिरद्धि अयूणैन । सुता अभिता सोमा । हे नासत्या ! नासत्यनत्मानौ । अन्यतरनाघ्ना वेद साहचर्याडुभयप्रतिपादनम् । न वा असल्यो। को प्रतिषेधो कुतायें गमयत । सत्यावेव । इसहिप सोमा भनुपरेशनार्थ र्हास्तीमित्यर्थः । एतद् ज्ञात्वा आ यातम् आगष्ठतम् | हे रुद्रवर्तना रद राँव रा शब्दवती वर्तनी गमनमा ययोस्ती रुद्रवर्तनी । यतो यत शत्रुशब्द, ततस्ततो गन्वारी | स्वय या पच्छिन्ती शब्दस्य कर्तारा वित्यर्थ | ||३|| A 'सत्यादेव मासावित्योर्णवाम समय प्रणेनारा स्वरणार्थं विहिप आगच्छत युद्धे वेङ्कट० दर्शनोयो । युत्पानामा # सोमा विन्यामायण (या ६, १३ ) | वृक्तवहिंप सोमा घोरगमनमाग ॥ ३ ॥ 1 मुद्गल० हे अश्विनौ । आयातम् अस्मिन् कर्मण्यागच्छम् । किमर्थमिति सच्यते सता. युग्मदर्थं सोमा अभियुवा | तान स्वकर्तुमिति शेष | कोडशावश्विनौ । दला दसौ शत्रूणामुरक्षपमितारौं। नासया अनृतभाषणरहितौ रुद्रवर्तनी दाणां शरोदनकारिणा शूरमदाना वर्तनिसर्गो योस्ती स्ववर्तनी | कोडशा सोमा । युवाकव वमतीवरीभि एकधननामभित्रनिर्मिश्रिता । मूलै जितानि बहीण्यास्तरणरूपाणि येपर सोमाना ते वृत्तवहिंप ॥३॥ सानि अभिषुता । अथवा यु मिश्रणे 1 "भूतकमाणो रुप २ कुरु° भूको ३३ दला| अश्विनोरेक दस नामयोडर उभा यामुभामुच्येते। तमु उपये दनु न | दमि दादर्शनयो । स्तावेज (पाड २२३) इत्यादिना रक् । शत्रूपामुपयायिनारौ नादानीयौ वा गुवाकत काम सावकाभिः । अभिपुना सौमा । रानत्या है नात्यो । न असयौ सत्यदेव हस्तानहीन येरा माना तेसोमा । दुरवेशनायें हमेशा सीमआयानम् (पाठ २ २२) इनि रक् जाला आराम हे स्वर्ननी दे रौनेश रहेक च रुद्रा शब्दबनी गा बननी माप ययोस्तौ स्वर्तना तो नन्द गलन बन्लारी ↑ स्मेय मुको ↑ इग्दयी मूको ४४ नास्ति रूप वि. ५ तव मै नास्ति वि में ६ मिताभूको "कद अभिना मूको गामिनी या । विछा कु ₹े