पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ ऋग्वेदेसमाप्ये [ अ १, अ १, ५ शुभस्यता 'शुभम्' (निघ १,१३) इत्युदनाम | तस्याधिपती | पुरुभुजा बहूना हविया भोकारो | चनस्यतम् "चन इत्यन्ननाम' ( या ६ १६) । तदिच्छत चनस्वतम् । इच्छया चार तत्पूर्वक भक्षण रक्ष्यते । लक्ष्मदोयानि हवींषि भक्षयमित्यर्थ ॥ ६ ॥ ० यमानस्य चणि अन्नादीनि शिप्रहस्तो उदकस्य ईश्वरी बहुभोजनौ चनस्यतम् चनोऽह वदिष्ठतम् । इह वृत्तस्थस्य कर्मण पदान्तरेण पृथक् व्यन निर्देश समानशब्दैरने भवति ‘गना गोपति ’ (ऋ १,१०१,४), 'सोम सोमपातमा' (१, २१, १ ), 'द्रविणोदा द्रविणस' (१,१५, ७) इति । इह तु समानार्थेन, हपश्चनस्यसमिति ॥१॥ मुल० द्वादशचं तृतीय सूक्ष्म् । आयस्तृच आश्चिम । द्वितीय ऐन्द्र | तृतीयो चैश्वदेव | चतुर्थ श्सारस्वत । तेषु वृचपु प्रतिपाद्या चाय्नादय सरस्वत्यन्ता सप्तसयाका मउगशस्त्रस्य देवता । मधुच्छन्दा ऋषि गायजम् ॥ हे अश्विनी युवाम् इप हविरंक्षणान्यत्रानि चनस्थतम् इस्तम् भुजाधामित्यर्थ | कोटशीरिप । अञ्चरा यागनिपादिका । कोदशन श्विनो। पत्पाणा हरिमेहणाय द्वषद्भ्या धारद्भ्या पाणिस्या भुपेतो । गुमरता शोमनस्य कर्मण पालकी मुरभुषा विस्वोर्णभुजौ ॥१॥ पुनराशरया धि॒या । धिष्ण्या वन॑ते॒ गिरः ॥ २ ॥ अश्वि॑िना । पुरैऽदससा । नरौ | शरया | वि॒या । ष्या॑ | वन॑तम् | गिरे ॥ २ ॥ 1 । । स्वन्द० 'अधिना हे अश्विनी' पुरुदया "दस ' (निध २, १ ) इति कर्मनाम । बहुकर्माणारियर्थ नरा मनुष्यात या 'सु' (२,१५) इति क्षिप्रनाम ईर गयौ । क्षिप्रमीरण गमन शरीरम् | अथवा 'शव' (निघ २, ९) इति चरनाम। परालस्य प्रेरणमपनोद शबीर तन यो यात गच्छत तो शीघ्रगामिनौ परवलापनोद्गामिनी देत्यर्थ । अथरा अनवग्नहत्वात् पदस्य याशब्दो विभतेरादेशो न यात रुपम् । शवीर साधन शीघ्रगामिनी परवलस्य प्रेरचिद्रारी वेत्यर्थ भतरो गत्यस्य शयोदया। यजान् छन्नु वा प्रति गन्तारावित्यर्थ | थिया प्रज्ञया चिन्हेन । महत्वाऽऽदरेणत्यर्थ | धिष्ण्या 'चिपणा' (नव १,११) इति घाइनाम तथा पुत्रौ पिण्यौ | अपश्ये पत्प्रत्ययो द्रष्टय्य । अथवा 'धा' (निघ ३.९) इति प्रज्ञानाम | ष्णे रेष्टने | थी चेष्टयित्री सर्वार्थग्रहण समय ययोरतोधिग्णी | धिणारेव धिण्यौ | अत्यन्तप्रज्ञा विरयर्थ | बनतम् धन पण सम्मती | सतम्। सिर अस्मदीया स्तुतिलक्षणा याच ॥ २ ॥ M १-१] उत्याधिपनि श्र ३३ यष्टयन ५५ नय साह, प्रथवथरगइ ६-६ नारित वि साम्य रनो मन चिमाया पात्र पुत्री श्री wy २२ घन अनं तदिच्छ'आय' (पा ३,१, ८) इनि स कु अवादिनिएप वर्मपण पृथग् पर्नु नि० मा ४ मनरथ सावं, मतम्भ' ७७ । नरा मनुष्यानी । अथवा "हो 1ो । सेवागण्य नि० साम्य झरया शुझिम् । वनन् हून् या प्रतिगारो मुनु (पा ७, १, ३९) थिया भाया धिण्या (१,१४)नि बन्। सभी प्रज्ञा साप यन सम्बन