पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• सू१, मे ९.j प्रथमं मण्डलम् वेङ्कट० सत्येनेच मित्रावरणी ! सत्यस्य वर्धयितारौ ! सत्यस्य स्प्रटारी ! यज्ञं महान्तम् मनशायें ॥८॥ मुगल० है मित्रावरुणी 1 युवाम् ऋतुम् भवर्तमान मिमं सोमयागम् आशाथे आगशाथ व्यासवन्तौ । क्रेन निर्मितेन | ऋतेन अभाविया सत्येन फलेन । अस्मभ्यं फलं दातुमित्यर्थः । कोदशी युवाम् । ऋताउँधौ ‘ऋतमित्युदन्नाम' ( या २, २५ ) | उदकस्य वर्धयितारो । अत एव च ऋतस्पृशा उदकं स्टान्ती | कोटसं मतुम् । वृदन्तम् धातिप्रोदम् ॥८॥ क॒वी नो॑ मि॒त्रावरु॑णा तुविज्ञाता उ॑रु॒क्षया॑ । दक्षं द्धाते अ॒पस॑म् ।। ९ ।। य॒त्वी इति॑ ॥ नः॒ः । मि॒त्रावरु॑णा । तु॒नि॒ऽजातौ । उ॒रु॒ऽक्षया॑ । दक्ष॑म् । द॒धा॒ाते॒ इति॑ । अ॒पस॑म् ॥९॥ स्कन्द० 'क्वी मेधाविनौ नः तादृर्थ्य एषा चतुर्थी | अस्माकमर्थम् | म द्विवचनस्यायमाकारः मिनावरणौ | तुविजाती 'तुवि' (निध ३,१) इति बहुनाम | बहूनामर्थाय सातो तुविजातौ । सर्वेषां प्राणिनामुपकर्तुमुपद्मावत्यर्थः । जननं जातं जन्मोच्यते । बहूनि जन्मानि ययोस्ती तुविजाती । यच्चानयोः कर्मात्मना पुनःपुनर्जन्म तदपेक्षया जन्मबहुत्वम् | उरुक्षया 'उरु' (निघ ३,१ ) इति बहुनाम विस्तीर्ण पर्यायो था । बहुनिवासी विस्तीर्णनिवासी वा । दक्षम् बलं सेनाङक्षणम् | दधाते धारयतः अपरो कर्म च । 'अप:' (निष २, १) इति हि कर्मनाम | अस्मदर्थं स्वसेनां पुष्योतः, तप च वृष्टगद्दिकर्म कुरुतः । अथरा न इति सम्प्रदाने चतुर्थी । दधातिरपि दानार्थः । मभ्यं बलं यागादि- कर्म च दत्त इत्यर्थः ॥९॥ t वेङ्कटान्दर्शिनी मित्रावरणी अस्मभ्यम् महोरात्रयोः प्रादुर्भावादकसम्मानी यहुनियासावनेकपज्ञी यह बलं प्रयच्छतः चेगं च । मडगनुचानां मध्ये सुत्तबिच्छेदो दक्षं दूधाते अपसमित्यभिमताशंसनादित्याहुः । अर्थमिच्छन्तो हि सूतैः स्तुवन्ति देवता इति ॥९॥ 1 मुद्र मिश्रलादेवी देवो नः अस्मार्क दक्षम् बलम् अरराम् कर्म च दाते पोपयल कीस्रो क्वी मेधाविनी | तुविजाती बहूनामुपकारकतया समुत्पनी | उक्षया बहुनिवासी ॥९॥ इति मधमाष्टके मथमाध्याये चतुर्थी वर्गः ॥ [३] अवि॑ना॒ यज॑रीरिपो द्रव॑त्पाणी शुभंस्पती | पुरु॑भुजा चन॒स्यत॑म् ॥ १ ॥ अवि॑ना 1 यज्व॑रीः | इस॑ः । द्वचेतूपाणी इति॒ ददऽपाणी | अभंः । प्र॒ती इति । पुरुषभुजा | च॒न॒स्यत॑म् ॥ १ ॥ स्कन्द० 'अधिदेवतोऽपि नृप व हे अश्विना यज्वरी: करणस्येयं कर्तुत्वेन विवक्षा | इज्यते पाभिस्तापः । इपः इरिलेक्षणान्महानि देवतराणी क्षित्रइस्ती, शीघ्रकारिणा विश्यर्थः । १ १. माझा सा कु. २. नाति मे. ३.३ विहाँ जातो नाकात नमो मेष : शिमकृ.. १. बालदर्श १. सराय कु. साम्ब. हे १० मूको. ग्राम ८.८. भारतः कर्म च ५. मास्तिवि अविनोद भ.