पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वद सभाप्ये [ अ १, अ १, ३४ मि॒त्रं हु॑वे पू॒तद॑क्षं वरु॑णं च रि॒शाद॑सम् | धियं॑ घृताच साध॑न्ता ॥ ७ ॥ मि॒त्रन् ॥ हुने॒ । पुतऽद॑क्षुम् । नर॑णम | च॒ । रि॒शाद॑सम् । निय॑म् । घृताचीग् । सेन्ता ||७|| वन्द्र० नमैनावरण | मिनावरणदेवतोऽपि च एन । सिन हुबे आयाम्यहम् । कीडशम् । पूतदक्षम् (निघ २, ९) इति सकारारत बनाम परिवम् । अकारान्तमपि तु तत्वेन पर्यायान्तर द्रष्टव्यम् | पूत शुद्धम् अपरावशेष यस्य स तदक्षत पूतदक्षम् | नच केवल मिनम्। कि तहें। वहण व कीटाम् | रिशादनम् रिक्षार्थ । अनु क्षेपण | रिवोऽसतीवि रिशादस रिशदास इति प्राते धन्दुमो हृम्बदोभैप्पत्यय | तरिक्षासम् | हिंसकान् क्षेसारम् । प्रतिहिसितारमित्यर्थ । एवमर्धचों विमनस्तुति 1 परस्तु सदस्तुति | वियम् वृष्टमस्थ कर्म धो, ताम् । घृताकम् 'घृतम्' (निप २,१२० ) इत्युकनास अञ्चतिरोत्यर्थ | सामर्थ्याचानान्तणतण्यर्थ । उनुक पृथिवी प्रति या गनयति, सा ताची, साम् । माउन्ता साधयन्ती | वृष्टिं कुर्वन्तत्रित्यये ॥ ७ ॥ वेङ्कट सिनम् हयामि युबट वयणम् च रिशता हिंसितॄणा सररम् उदकाभिमुर्स कर्म साधयन्तौ बृष्टैरीश्वरीं । ‘बहोदाने से मिजावश्णानहोरानाभ्या खड्ठु चै पर्नन्या वति' (तेम २,४,१०,१) इति प्रायम् ॥०॥ मुद्र० सहमस्मिन कर्मणि हविध्यानाय पूतदक्षम् पविन मिनम् हुने तथा रिशादसधू विशाना हिसकानामनुसत्तार वरुणम् च हुवे आह्वयामि । कोही मित्रानो घृतमुदकमऋति भूमि प्रापयति या घो वर्षणकर्म, ता धृताचाम् वियम् साधन्ता साधयन्ती तो ॥७॥ ऋ॒तेन॑ मित्रानरुणावृ॒तावाच॒तस्पृशा | क्रतु॑ बृ॒हन्त॑माशायै ॥ ८ ॥ ऋ॒तेन॑ नः॑ मि॒त्रान॒रुणो । ऋ॒त॒ऽपृ॒ो 1 ऋ| कर्तुम् । दृहन्त॑म् । आग़ायै॒ इति॑ ॥ ८ ॥ स्वल्५० ॠलन इति देती तृतीया, यज्ञेन हेतुना यस्मान्मनुष्यरिज्येथे, तस्मात् । हे मिनावणी ऋभौ यजेन वर्धिवारी | यन हि यद्धविषमुनाना स्तूयमानाथ देवता वीर्येण वर्धन्ते । द्याना स्थित । अथवा बृधिरनान्तणतण्यर्थ ऋतशोऽपि यज्ञरामैव उनाम (तु निघ ६,१२) वा । यस्योकम्य वा वर्धयितारा वित्यर्थ । अपना 'मृतम्' (निघ ३,१०) इति सत्यनाम | सत्यस्य स्वोदयंत्रमानस्य वर्धमायोपभोग यज्ञे हरिया मतिमहीवारा- वस्त्रोदय वृष्टिकार टारो वित्यर्थ | अथका अन्तस्य सत्यस्य स्वोयस्य स्पष्टारी श्रोताराधित्यर्थ म्हारी विनावित्यर्थ । यतुम् कर्म | बृहन्तम् महत् | आझादे यानुष हरय इत्यये । अथवा ऋाम करण व तृतीया | उसैयनाय व्याप्नुय. यत्र यज्ञ स्मिन् विपये वषेष इत्यें ॥८॥ 11 नियम सहि सिदिसायाम्। रिश्रम अन्यत इन थी र पूर्वम् । अि पनि याता ३२ रिम्न ३ वाम ५५ हेतुना है यिनवादान अवयवावमिदम्य वा । भायाध । 1 या मयं । परिनन्य या वर्ष गाव'.