पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर, मं ६ ] प्रथमं मण्डलम् चेङ्कट० बायो ! त्यम् अयक्ष इन्द्रों दूरस्थावेव 'सुतान् सोमान् वानीथः । ती क्षिप्रम् उपा- ग्रच्छतम् । अनैन वासयितारौ वाजिनीवसू इति । सुतसोमपरिज्ञानं तद्रागमनकारणम् । नवोदात्त मिहारयातं यक्ष्यते छन्न कारणम् ॥ ऋचामभिहितार्थानां गया पश्चात् समन्त्रयः | हेतुत्वहेतुमद्भाचौ तथैवाऽत्राऽपि सहतौ ॥ इति ॥ ५ ॥ मुद्द्दल० चकारेणान्यः समुचीयते । सन्निहित्याद्वारे हे वायो ! त्वम् इन्द्रय युवामुभौ सुतानाम् अभि पुतान् सोमान् चेतथ: जानीथ । कोशौ युवाम् । वाजिनीवसू वाजोऽयं तद्यस्यां विसन्ततावस्ति सा वाजिनी । तस्यां चलत इति वाजिनीवसू । तौ तथाविधो युव दत्, क्षित्रम् उप समीपे आयातम् आगच्छतम् ॥५५॥ इति प्रथमाधके प्रथमाध्याये तृतोयो वर्गः ॥ वाप॒विन्द्र॑श्च सुन्व॒त आ या॑व॒मुप॑ निष्कृ॒तम् | म॒क्ष्वट॑त्था पि॒या न॑रा ॥ ६ ॥ वाय॒ इति॑ । इन्द्र॑ । च॒ । सू॒न्व॒तः । आ । य॒त॒म् । उप॑ । नि॒ऽकृ॒तन् । म॒क्षु । इ॒त्था । धिया | नूरा ॥ ६ ॥ स्कन्द० 'हे वायो ! इन्द्रः च नशदात् त्वं च | मुन्वतः सोमम नियुष्वतः यजमानस्य भूतम् आयातम् उप उपागच्चतम् । नितम् निरित्येष समित्येतस्य स्थाने संस्कृतं वेद्यारयं प्रदेशम् । मञ्जु क्षिप्रम् । इत्था- शब्दोऽमुत इत्यस्यार्थे । अमुतोऽन्तरिक्षात् स्वस्मात् स्थानात् 'भी' (निघ २,१) इति कर्मनाम । हेतो चतृवीया प्रयोजनस्य च हेतुलेन विदक्षा कर्मणा हेतुना | अस्मदीययाग परिसमापयितुमित्यर्थः । नहि युवयोरनागतयोरेतत् परिसमाप्यते 1 अथवा 'इत्या' (निघ ३,१०) इति सत्यनाम धिया विशेषणम् । सत्येन भक्तोर विसंवादिना सर्वेदेव युष्मत्सम्बद्धेन कर्मणा हेतुनामीयागकर्म परिसमापयमित्यर्थ हे नए! "मनुष्यनामैतत् । देवानां च मनुष्यत्यासम्भवाद् सर्वत्र तदाकार- त्वान्मनुध्यनाम भित्र्यैपदेश | मनुष्याकारौ | यथा मनुष्यो हम्मामुपेतशरोः राहताशुपेत शरीरा- वित्यर्थ. ॥६॥ घेङ्कट वायो ! इन्द्रः च सुन्वतः संस्कृत सोम उपागच्छतं शीघ्रम् | इत्थं क्रियमाणं कर्मोडिय नेतारौ ॥६॥ मुद्गल० हे वायो ! त्वम् इन्द्रश्र मुन्दत. सोमाभिपर्व कुतो यजमानस्य निकृतम् संस्कर्तारं सोमम् उपायातम् आगच्छतम् ॥ हे नरा ! नरौ । धौरपेण सम्मपनोपेतो युवयोरागतयोश्च सतोः पिया समुनाका मञ्जु त्वरया संस्काराः सम्पत्स्यन्ते । इत्था सत्यम् ॥६॥ 1. नास्ति कु साम्द. २. नन्द्रय सामग्री ५. नवालिसा यु. ३-३. सोगान् सु° साम्ब ४. नास्ति नवाग सास्त्र. ६. हेण नान्यः वि मै.. यु° मूषो. ८८. दे इन्द्रवायू ! यनमानम्य स्वधू संस्कृतं देवाश्य प्रदेशमुपागच्छनम्। नि मांगत्य मञ्जु विश्रम् ॥ स्था अनुतः अन्तरिक्ष कर्मणा हेतुना धी: मंगकर्मणः परिमना युष्तरगमनेनैव याद क्षि कु. ९. 'नान। नाइइशब्दस्य पञ्चमी विक्ष कु. १०.१०. नरामयेक्ष मु. ११. मोसाद संडनन् पं.