पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [ अ १, अ १, ३ सन्द० 'तूच ऐन्द्रवायचन्द्रवाययोऽपि तृच एवं है इन्द्रवायू | इसे सुना अभिपुता सोमा । एतद् ज्ञात्वा उप प्रयोभि आ गतम् उपेत्युपसर्ग आगतमित्याख्यातेन सम्बध्यते । प्रयइशब्दो यात हो । गन्तृञ्चन । मर्पेण गन्तृभि अत्यन्वशीधैरथैरपागच्छतम् । अथवा प्रयशब्दोऽपरितोऽप्यन्ननाम। सहयोगलक्षणा चार तृतीया । इमे समिपुता सोमा | न च केवला । कि तर्हि । सननीयपुरोहाशादि- भिरने सधैँ । एतद्योपागच्छद्रमिति | अपना उपागच्छनमित्येतद्पेक्ष एवं सहयोग अ सहोपातम्' 'महा यानि दातव्यान्यचानि तानि गृहमित्यर्थ कस्मात् । इन्दव वामू उदान्त हि 'हिरादो याद । यस्मादिन्दर पुते सोमा वा युगम् उदशान्ति कामयन्त चयमिन्द्र वायुभ्यापीमहि इत्येन् । सात मिति ॥ ४ ॥ L बेङ्कट० इन्द्रवायू इमे सोमा मुता अस्मारु प्रदित्सितैरने सह उपागच्छतम् । एते सोमा वाम् कामयन्ते हि ॥४॥ मुद्र० हे द्रवायू | सन्दर्भम् इमे सोमा सुता अभिपुता तस्माधुर्वा प्रयोग अस्मभ्य दातव्येस्सह उप आगतम् अस्मत्सभोप प्रत्यागच्छतम् | हि यस्मात् इन्दय सोमा वा युवाम् उशन्ति कामयन्ते । तस्मादागमनमुचितम् ॥१४॥ वाय॒निन्द्र॑श्च चेतथः सु॒ताना॑ बाजनीनस | ताना मा॑त॒ष्टप॑ द्र॒वत् ॥ ५ ॥ वायो॒ इति॑ । इन्द्र॑ । च॒ । च॒तय॒ । सु॒तावा॑म् । वा॒जिनी॑न॒ इति॑ वाजिनीवसू । तौ । आ । ऋ॒तम् । उप॑ । नत् ॥ ५ ॥ सन्द० ताबायात मिति तचन्दाङ् यच्छन्दोऽनाध्याहर्तव्य | यी हे दायो इन्द्र च चशब्दात् त्व च | चैतभ ज्ञानीध । किम्। सुतानाम् द्वितोपायें पष्ठी । अथवा पट्टीध्रुतिसामर्थ्यादेव या शेषमिति याक्थ नेपसुतान् सोमान्, सुताना सोमाना वा शेष स्थानराम् । वानिनाव चाजिनीत्येतविदासम्भवान्हो प्रोनास कि ताई | यौगिरम् | बानो हविरेक्षणमन्त्रम्, तद् यस्या अजि सा वाजिनो यागसन्तति तदन्ती | इविन्सयागसन्वतिधनावित्यर्थ । अधना बानो गोबर वाहत याजिमी सेना, तद्दनी । वैगरलये न्यगरण युतया सेनयोपेवाधित्यर्थ जौ आयातम् सप इत्युगसमे पुरस्तादाख्यातस्य सम्बन्धवितव्य | उपागच्छवम् । इयत् झिनम्। 'मधु द्रवत' ( निघ २, १५ ) इति हि क्षिप्रनामभु पवम् ॥५॥ ११ नास्ति निद्रा छम् साम्य ४४ मय अक्षम् । सानाय एव सा २२ नास्ति निक्ष कु भवि ७५ अन्नकामा दय सोमा युवायसरमा नियन्ते त्रि से ८८ मारण अयम्मनुयडे | मदिवायुरेव हे यायोलम्र इन्द्रय युवागुभो वाभिवान् पन्चेश्य शक या अभिनना सोमाना विशेष ध्याहार । बीसौ युवाम् | वाजिनीवाद अमदार इतिया ६-६ (1) ( निघ १, ८ ) तयारि अधरे वान अन्नं तयां इवि ग्यानमः इति आमन्त्रित बानुगत । सौ तथाविधी गुदा द्रवश् (२,१५) C गत म् आगष्टम् पनिम्मादि कु