पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २, मं ३ ] अथमं मण्डलम् "जरिता (निघ ३,१६) इति स्तोतनाम कोशाः । सुतसोमाः कृतसोमाभिपवाः । शुभ्यं यः प्रदास्यते सोमः रतुवाय, तमभिपुत्येत्यर्थ । महविंदः अहम्दोऽनाहा यः समाप्यते ज्योतिष्टोमादिः सोमयागः तस्य चायकः, न दिवसाय प्रक्रान्तस्य ज्योतिष्टोमादेरहःपरिमितस्य सोमयागस्य ज्ञानार इत्यर्थः ॥ २ ॥ वेङ्कट० बायो ! त्वाम् प्रति शस्तैः स्तुवन्ति स्तोतारः अभिपुतसोमाः अहर्विदः लब्धाहर्मुसाः ॥२॥ मुगल० है वायो ! जरितारः स्तोवारः ऋत्विग्यजमानाः लाम् अच्छ अभिलक्ष्य उक्थेनिः वाज्यमउगादिभिः शस्त्रैः जरन्ते स्तुवन्ति | कौडशाः । सुतसोमाः अभिपुतेन सोमेनोपेताः । अविंदः अहःशब्द एके- नाहा निष्पा अनिष्टोमादिश्ती वैदिकव्यवहारेण प्रसिद्धः १ बत्वभिज्ञा इत्यर्थः ॥२॥ 1 " चाय॒ तव॑ प्र॒पृञ्च॒ती धेना॑ जिगाति दाशुषे॑ । उरूची सोम॑पतये ॥ ३ ॥ वायो॒ इति॑ ॥ तव॑ । प्र॒ऽपृ॒ञ्च॒वी । धेना॑ । जि॒ग॒ाति॒ । द॒शुषे॑ । उ॒रूची | सोर्मऽपीतये ॥ ३ ॥ स्कन्द० हे वायो ! तव अवयरभूता 'प्रपृशती पृचो सम्पर्क | सामर्थ्याच्च सोमसम्पर्क दर्तते, न व यत्र क्वचित् । सम्पर्केण चात्र स्वहेतुरभिलापो लक्ष्यते । अभिलापार्थ एव वा शुञ्चतिः। प्रकर्येण सोममभि- लपस्तीस्वर्थः । अथवा वृक्षा, सहयति (निय ३, १४) इत्यर्चविसु पाठात् प्रवतिः स्तुत्यर्थोऽपि । न सम्पर्कार्थ एवेति गम्यते । व्यत्ययेन वा शतृप्रत्ययः कर्मणि| प्रवृञ्चती प्रकर्येण स्तूग्रमानेत्यर्थः ॥ धंना जिल्ह्ना | कि करोति । उच्यते | जिगाति गतिकमऽयं 'जिगाति' 'इन्वति' (निघ २,१४) इति गतिकर्मसु पाठात् । गच्छति । दाशुषे 'गत्यर्थणि द्वितीमाचतुथ्य (पा २, ३, १२ ) इत्येत्रमियं कर्मणि चतुर्थी' 'श्या' । कोशी। उहची उतशब्दो बहुनाम (तु. निघं ३,१)। अञ्चतिर्गत्यर्थः । अहुन् यजमानान् प्रति गन्त्री । अषयवभूतजिह्वागमनेमात्रावय विनो वायोरेव गमन रक्ष्यते । त्वं गठमोत्यर्थ । किमर्थम् । सोमपीतये सोमपानार्थम् ॥ ३ ॥ • चेट० वायो ! धनेन स्तोतन प्रवती संयोजयन्ती शर्त युष्मभ्यं सहस्रं युष्मभ्यमित्येवं बहुञ्चन्त तब वाक् दात्रांसमुद्दिश्य सोमपानार्थ निकामति ॥ ३ ॥ मुगल० हे वायो | तव घेना चाकू सोमपीतये सोमपानार्थं दाशुषे दाश्वांसं च्वन्तं यज॑मानं जिगाति गच्छति। हे यजमान ! त्वया दत्तं सोमं पास्यामोत्येवं वायु इत्यर्थः । कोटशी घैना प्रपृञ्चती प्रकर्पेण सोमसम्पर्कं कुर्वती सोमगुणं वर्णयन्तीत्यर्थ । उहची उरून घहुन् यजमानाद गच्छन्ती । सोमयाजिन सर्वान् वर्णयन्तीत्यर्थ ॥३॥ $ "इन्द्र॑वायू इमे सुतो उप॒ प्रयो॑भिरा ग॑तम् । इन्द॑वो वामु॒शन्ति॒ हि ॥ ४ ॥ इन्द्र॑याय॒ इति॑ ॥ इ॒ङ्गै । सु॒ताः । उप॑ । प्रय॑ःऽभिः । आ । गृ॒त॒म् । इन्द॑वः। च॒म् । उ॒शन्ति॑ । हि ॥ ४ ॥ ४-४ गच्छनि यस्मानम् । अ ) प्रत्ययः । अस्तूयमाना भेना लिहा (डिहा घे" ख) । वाङ् गनी गच्छनि दाधान् यजमानः । 'गार्धकर्मणि द्वितीयाचयो पेशामध्यनि ११. नास्ति दि अकु. पुत्री मनौना सोगसम्पुका २. नारिख ल. ३. जिहाजिअ कु. अथवा व्यत्ययाद कर्माणि तु (शता बि स (पा २, ३, १२) इन दिनीवायें चतुर्थी विकु. ५-५. देना उरूची बहून् प्रति गन्या | उस बहु अल गनौ । साम्ब से गच्छमीपर्धः । किनभं राशनाय रिक्ष कु. ६.