पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ १, अ१, व ३ ऋग्येदे समाप्ये [२] बाय॒ना या॑हि दर्शते॒मे सोमा॒ अ॒कृता । ते पाहि श्रुधी स॑म् ॥ १ ॥ चायो॒ इति॑ । आ । य॒ाहि॑ । दश॑त॒ । इ॒मे । सोमा॑ । अर॑मा॒ऽकृता । तैया॑म्। पा॒हि॒। श्रुधि । होनू ॥ १ ॥ १२ स्वन्द्र० प्रथादेवया सतात उनमाराचा' (तु दे२,१२६)। सप्त तृचात उत्तर अनन्तरा देवया | 'सूचो वायव्य (तु दे २, १२७) प्रथमन्तात् वृषो वायुदत हे वायो ! I आ यादि आगच्छ । हे दर्शत ! सर्वे कृत्यार्थेऽयमतच | दर्शनीय दर्शनाई । यो हि दृटो दर्शनपर साधयति स दर्शनाई। नंवर कि कारणमागच्छानि । उच्यते । इमे सोमा अखता अरशब्द पर्यायस्य भूपणास वेदम् । टकारस्य स्वं छान्दसम् । पर्याप्ता हवा बहव कृता भूपिता था अपणादिमित्र संस्कार सस्ता इत्यर्थ | तेषाम् द्विपट्टीएका पष्टोनिदेशाद्य वा देशमिति शेष | तान् वैदश स्वाशलक्षण पाह पर अरा प्रयोनलाागमनकर धुधिं शृणु हम् आसानम् | माजानादुर ट्र्या ॥१॥ L ० पूर्व सूनावानुराके दासनीयम् । अथ सूताभ्या मावस्सजनता स्तीति । वायो । आयाहि दर्शनीय इम सोमा पनाभिपवाभ्यामना छान् पिर | शृशु च न ह्वानम् ॥ मुगल नमचं द्वितीय सूत्रम् | मच्छन्द्रा ऋषि हवायुदेशवार | नृवीयो मिश्रामवता || चागिरिमापति यत्ति ने निहन्यत सुम चंद्रेत् तस्य विध्यास्फुटम् || निहन्यमाने पूर्वरिमन् द्वि सस्थापनसित । पिर सोमानिमा शृणु दानमिद्र च न ॥ इति ॥ १ ॥ गायनम् । आधरसूचो बायुदुचवार | द्वितीय हे दांत | नीयबायो कर्मण्यतसित आ यादि भागड | स्वदर्भम् इमे गोमा भला संस्कृता । तैपाम् कान् सोमान्पादि पित्र त्यानार्थं हवम् अस्मदीयमाहान धूधि शृणु ॥ १ ॥ चाय॑ उ॒क्थेभि॑र्जरन्ते॒ सामच्छा॒ जरि॒तार॑ः । सुतसो॑मा अह॒र्पिद॑ः ॥ २ ॥ यो॒ इति॑ । उ॒क्पेभि॑ । ज॒न्त॒ । लाम् | अच्छे । ज॒रितारे । सुनौमा | स्कन्द उत्पादन लामछद्रोड थाने वरनाथ इत्याल्यासन सम्कयत जरविधात्र स्तुपये भरत हुने इत्यत्रविक्रमगु एरिया | अभियन्त जरिहार देशपाइनियमनमोश' या पति दर्शनीय नेतर | भूरिया मैनाथा 11 (३१९०) शिपु माता शुभम् वि भु शिद्दत दिलाई ॥२॥ | उपसर्गा (जिप ३ १४) मोकार 1 २ का ३पा८,१, ६३ २६ जा अभो