पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूं १, ८ ] प्रथमं मण्डलम् धिया यादृश्यस्माकं प्रज्ञाताहइया वये नमः स्तुर्ति भरन्तः हन् हरणे इत्येतस्यैवैतद् रूपम् ।। 'हमहोमेछन्दारों' (पावा ८, २, ३२) इति हस्य भः । इरन्तः प्रापयन्तः स्तुति कुर्वन्त इत्यर्थः । त्या त्वाम् उप एमसि भइन भार्थानुवादी उपगच्छामः ॥ ७ ॥ * वेङ्कट० उपगच्छामः त्वाम् अग्ने । वयम् अन्यहं सायज्ञ प्रातच अग्निहोत्रकर्मणा अद्वैभरन्तः ॥ ७ ॥ मुद्दल हे आने ! वयम् अनुष्ठातारः दिवेदिवे प्रतिदिनं दोशवस्तः रात्राम्हनि व भिया बुद्धया नमः भरन्तः नमस्कारं संपादयन्तः उप समीपे रखा एमसियामागच्छाम ॥ ७ ॥ राज॑न्तमध्व॒रा गोपामु॒तस्य॒ दी॑दि॑विम् । चर्ध॑मानं॒ स्वे दमे॑ ॥ ८ ॥ राज॑न्तम् । अ॒ध्व॒राणा॑म् । ग॒गो॒पाम् । ऋ॒तस्य॑ । दीदि॑िविम् । वर्ध॑मानम् । स्से । दमे॑ ॥ ८ ॥ स्कन्द० 'कीदृशं रयाम् । उच्यते । राजन्तम् राजतिरैश्वर्यकर्मा (तु. निघ २,२९) ईशानम् ॥ कस्य अव्वराणाम् यज्ञानाम् । गोपाम् रक्षितारं च कस्य ऋतस्य यज्ञस्यैव दत्तशब्दो छपदितोऽपि यशनातं दृश्यते । दीदियिम् अत्यर्थं दोहम्। वर्धमानं स्वे आरमोये दमे यज्ञगृहे | 'दमे' (निय ३, ४) इति गृहनाम| सामर्थ्यादन यगृहे पर्वते ॥८॥ चेङ्कट॰ दोप्यमानं "यज्ञानां गोपायितारं सत्यस्य दोसँ रहे दमे वाहनोये समिध्यमानमुपेमः ॥ ८॥ मुद्गल० राजन्तम् चोप्यमानम् अध्वराणाम् यागानां गोषणम् रक्षकम् नतस्य सत्यस्य अवश्यंभाविनः कर्मफलस्थ दीदिविम्, पौन, पुन्येन यो से दमे सफीये गृहे यशालायां हविभि वर्धमानम् ॥८॥ स नः॑ः पि॒तेन॑ सू॒नवेऽये॑ स॒पाय॒नो भ॑व । सच॑स्या नः स्व॒स्तये॑ ॥ ९ ॥ सः । नः॒ः । पि॒ताऽइ॑व । सू॒नवे॑ । अग्ने॑ । सु॒ऽउ॒प॒य॒नः । भुव॒ । सन॑स्व ॥ नः॒ः । स्व॒स्त्ये॑ ॥ ९ ॥ स्कन्द० सः इति पूर्वप्रविनिर्देशो वा सच्दधुनिसामर्थ्यादेव वा योग्यासम्बन्धी दर्तव्यः ये त्वामस्तोप्महि इति । स एवं नः अस्माकंप सूनवे 'सूनु.' (निघ २, २) इत्यपत्यनाम पह चास चतुर्थी | यथा पिता पुत्रस्य, एरं हे अने! सूपायनः भूपरामः सुखोपसर्पो भय । राचस्व वस्त्र च नः अस्मान् स्वस्तये 'स्वस्तीत्यविनाशनाम' (या ३,२१) अविनाशाय | रक्षितुम स्मान स्वत्सभोपे नित्यं भवेत्यर्थ ॥९॥ वेङ्कट० सः त्वम् अस्मभ्यं यथा पिता पुत्राय अप्रै ! सूपचरः, एवं सूपचरों" भव | सेवन च भस्मान् भविनाशाय ॥९॥ मुगल० हे अप्रै| स. स्वं नः अस्मदर्थं सूपायनः शोभमप्रतियुक्तः भव । तया नः अस्माकं स्वस्तयें बिनाशराहित्यार्थं राचख समवेतो भर | दृष्टान्त - पितेव यथा सुनबे पुत्रार्थ पिता सुप्रापः प्रायेण समवेतो मयति तद्वत् ॥९॥ इति प्रथमाएके प्रथमाध्याये द्वितीयो दर्गः ॥ १. "सरप्र° वि' अकु. २२. हमशेर्भरउन्म विभकु. गर्ल मूको. ३. उपाग साम्ब ४०४ साथै 1 प्रा० साम्य कु. ५ नमः सास्त्र कु. ६-६. रान्त राजनरैर्यकर्मा ईशानम्। अध्वराणा रक्षेचरम् | यज्ञस्य अत्यर्थ दीतम्। 'जगुस्सृजागृम्य बिन्' (पाउ ४, ५४), 'दिवा दे दीप्रधाभ्यामस्य (पाट ४,५५) इशन दौदिविः । वर्धमान मामी ये यज्ञगृहे विकु ७७. न स्वेदगे आाहनीये मामध्यमानमुपेम गोगनार सत्यस्य दीन्स साम्व ८. नास्तिवमै ९९ समापनेव यथा पिता पुत्रस्य भूपगम एव नः ल दोष भव । 'अय पप गो', 'पच सेवायान् सेवामान्। स्वस्तयेऽविनाशाय रनिस्मानरमपम नित्यं मत्र चिा कु. १०. सूत्रा० साम्ब MA