पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ऋग्वेदे समाप्ये [ अ १, अ १, व २. कृत्वा तुभ्यमैत्र प्रदास्यत इत्यर्थ । ससम् अनिसायेबैक, अथवा करिष्यसि इसय करोचिरन्वर्णीतसन द्रष्टव्य टू यह यजमानाथ भद्र धनमय वा चिकोईसि । छजैन तत् सत्य नान्यस्य कस्यचित् । यथाचिकोर्पितदान करणसमर्थो नाम्य कधिदित्यर्थ हे अभिर अद्भिरा ऋषि वस्योत्पति- कारणमनि, नाशिरशिरा । एन होतिहासिका रमरन्ति- तर तत् | दशान्तर हृषि नैतदनृत मयोग्यत इत्यर्थ 'निसानत्रारिक रान अनाकाम अभापति । आहरत सहित साध्यैर्निवतस्तथा सह ॥ शन बाग्दीधणीयायामानाम शरारिणी । "तस्वद तादृष्ट्वा क्स्यायें वरुणस्य च ॥ 'तच्छुक प्रवहन वायुमो धास्यद् यहच्छया । "तततॊऽचिषि भृगुज्रो अङ्गारप्यङ्गिरा ऋषि ॥ (तु वृदे ५,९७९९) इति ॥ "तेन अङ्गिरस कारणमनि नाग्निरङ्गिरा । अत इद सोऽयमित्यभिसम्बन्धाद कार्यशब्देन कारण त्या भिधानम्। अङ्गिरस कारणभूत इस १२ । अत्रया गुणत "अमेरिदमभिधान अज्ञान it दारीराजयवा सद्धि शरीर, तस्य स्थितिहेतु अतिपरसोऽङ्गिरस व करोति अद्विरस्यति । 'तन् वाति तदा' (पाता ३.१,२६) इति च यशात् विप् । हे अहिर शरीर स्थिति हेतोरशित- पोत्तरसस्य कर्तरित्यर्थं जायरो निरन रसीकरोति । रसो होहितमासस्त्राय्य स्थिमज्ञाशुFभाषेन परिणममान शरीरस्थितिहेतुर्भवति ॥ ६ ॥ घेङ्कट० यत् त्वम् क्षियम् # अमे। हवि नयच्छतेऽनन्तरमेव कल्याण करिष्यति । तब एन तत् ययग् अहिर, समू" एक अन्यस्तु विकारत्यपि ॥ ६ ॥ मुद्रल० हे अङ्ग । अत्रे | त्वम् दाउपे हनिदेशते यजमानाय भद्रम् रितगृहमजापशुरूप पा घरिष्यसि । तत् भद्रम् ता तू सबै गुहेतुरिति शेप । हे अङ्गिर भने तच रायग् । न त्यन ॥ ६ ॥ 1 उप॑ त्याग्ने वि॒वेदि॑ते॒ दोर्पानस्तधंया व॒यम् । नमो भर॑न्त॒ एम॑सि ॥७॥ । उप॑ । लृ । अ॒ग्ने॒ । दि॒वेऽदि॑ने॑ दस्त || य॒यम् । नर्म । रन् । आ । इस ॥७॥ स्वन्म "उपेस इमसोत्यन्तैनाख्यान सम्पन्धयितव्य हे अमे ! दिदि श्रदन्यहनि दोपति रात्रिनाम"। यस भाच्छादने रात्रौ सेन ज्योतिया समसामाच्छादयित ।। दो Į 1-1 यजमानाय भद्रं निसान्यनतरमात्तीरस गयो वटामदर रमेर नान्य रिअनु सिग्द ६० ३३ ९९ शुरुन्दरुद्द ४१४रक्षित उत्पत्ति तात्र मृदे कु ८ म्यारिमायु होन तोft त्रि 11 काकुक्ष २३१३१३ नानिमिअयु १४ नामित १५० ए १६-१६ नारिवारि. १७-१७ उमगि विभ रात्रभ २२ मिदिम ५ दे १०