पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमे मण्डलम् झू १, मे ५ ] एवायें। स एव देवेषु गच्छति । देवास्तमेव परिगृह्णन्ति नान्यमित्यर्थः ॥ ४ चेङ्कट अने | ये यज्ञम् हिंसारहितम हिसितं त्वत्सद्विधानादसुरैः सर्वतः परिभवसि गार्हपत्यादिव्यूहेन अरानिव नेमिः स एव देवेषु गच्छति ॥ ४ ॥ मुद्दल हे ओगे ! त्वं यं यज्ञं विश्वतः सर्वासु दिनु परिभुः परित प्राप्चान् असिस इस एक यशः देवेषु राजिनयितुं स्वर्ग गच्छति ॥ १ ॥ अ॒मिहो॑ क॒विर्ऋतुः स॒त्यश्च॒त्रश्र॑वस्तमः । दे॒वो दे॒वेभि॒रा ग॑मत् ॥ ५ ॥ अ॒ग्निः । हो । क॒वित्र॑तुः। स॒त्सः। चि॒ित्रश्च॑वःऽतमः । दे॒वः । दे॒वेभिः॑ः। आ॥ ग॒मत् ॥५॥ ऋतुशब्दः स्कन्द्र० अग्भिः होता देवानाम् । षविकतुः कविन्द्र शास्तचनः, न मेधाविनाम | नाम कर्मनाम था, कान्त गर्न सर्वत्राप्रतिहत प्रज्ञान कर्म वा यस्य स कविक्रतुः । सत्यः अविसंवादक. यथाभिलचितफल इत्यर्थः । विश्वस्तमः च्यपू पूजा निशामनयोः 'इत्यस्य | चित्रमिति रुप चित्रं पूजनीयम् | "विचित्रपर्यायो वा चित्रशब्द " 1 श्रव इत्यझनाम चा, धनमाम था, कीर्तिपर्यायो चा अतिशयेन पूज्यं - विचित्र वा 'अनादीनामन्यतमं यस्य स चित्रश्रवस्तमः | देनः "दानादिगुण देवेभि सहयोग- लक्षणा एपा तृतीया | देवै. स६ आगमतू भागच्छतु ॥ ५ ॥ भ बेङ्कट० अग्निः होता कान्तलशः" सत्यकर्मा अतिशयॆनाश्चर्यचवणः दैवः देवैः सह श्रागच्छतु ॥ ५ ॥ मुद्गल० क्षयम् अग्निः दैव. देवेभिः अन्यदेवईविसजिभि सह आगमत, अस्मिन् यज्ञे समागच्छतु कोशोऽग्नि | होता होमनियादक ववितुः शन्तप्रज्ञः सत्यः अनुसरहितः फलगवश्यं प्रयन्तीत्यर्थ चित्रश्रयस्तमः ध्रुव कीर्तिः । अतिशयेन विचित्रकीर्तियुक्तः ॥ ५ ॥ इति प्रथमाएकै प्रथमाध्यायें मथमो वर्ग ॥ ४ ॥ यद॒ङ्गं द॒ाशुषे॒ त्वमन्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ ॥ तयेत् तद् स॒त्यम॑न्नरः ॥ ६ ॥ यत् । अ॒ङ्ग । द॒दा॒शुषै। त्वम्। अने॑ । भ॒द्रम् | क॒रि॒ष्यसि॑ । तत्र॑ । इत् । तत् । स॒ल्यग् । अ॒तिः ॥ ६॥ स्कन्द० "अङ्ग इति निपातोऽत्र पादपूरण क्षिमार्थो वा सामर्थ्यात् । यत्" शिवम् दाशुषे दाश्वान् यजमान 1 हविषां दातृत्वात् तस्मै"। लम् हे अमे ! भद्रम् भजनीय स्तुत्यभुत्कृष्टम् । • इष्टमित्यर्थ. पुनस्तत् धनमनं था बरिष्यसि "दालय इति सम्प्रदानचतुर्थीधुवेरि वरोतिः क्रियासासान्यवचनो दाने वर्तते । दास्यसि इत्यर्थ | तब इन् तत् "इच्छन्द एवार्थे वर्तते । ६. नास्ति नि मै.' २. स मू. ३-३. ऋतुमायाकमेणिवा विचकु. ४. अमित त्रिअः भिसाद साव ५. 'मदः पि'अनु. ६-६० नास्ति वि अकु - नास्ति मूको ७७. विचित्र वा वित्रन् विक्ष बु ८-८. या अन्न व धन या पीतवां विभकु नाम वा कीर्ति० वि. ९९. अन्न धन परा (यो वा कु.) विक्ष कु. १०-१०. दारा दी ११. बाल हिरा. १२ व्यच्छत् १५-१५. यजमानात निस देवेनिअ कृ. त्रि मै १३-१३. नास्तिनि अकु. १४. गदद्द्र बुम पि' अ, १६.वाई.