पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समाप्ये अ॒ग्निना॑ र॒थिम॑ञ्जव॒त् पोष॑मे॒न दि॒वेदि॑वे । य॒शसं॑ वी॒रिवेत्तमम् ॥ ३॥ अ॒ग्निना॑ । र॒यिन्न् । अ॒क्ष्तगत् । पोष॑म् । ए॒व । वि॒रेऽदि॑वे । य॒शस॑म् | वी॒रव॑ऽतमम् ॥३॥ स्कन्द्र० अपिता इवि तृतीयानिर्देश दुचमिति वाक्यशेष पञ्चम्यने या तृतीया | अमिता दत्तमंत्री साझा | रम् धनम् अभवत् प्राप्नोतिक, सामर्थ्यात् स्तोता | नच केवल घनम्, कि परम्प एजन्दधारणासम्भवाचार्ये । पुदि । कदादिदि सहन्यइनि, सर्वकालमिस गशमम् थसशदीविषय | चान्दमत्वाधागो न तु । यराक्ष कोर्ति चेयर्थ ।मीशं यश । उच्यते वारवत्तमम् धीरा पुत्रा व पस्मिन् सन्ति तद् धीरवन् अतिश्येन चौरबद् वोरयत्तम बहुभिः सहिमित्यर्थ ॥ ३ ॥ ८ [ ३१, अ १ व १. वेट अस्तुपमा प्रायोति पत्रम् च प्रजानां पनुनाय | अन्बडू सशक्ष अतितीरम् | यासक जो यश सन्दपर्यायो मध्योदात्त ॥ ३ ॥ मुहल० योऽयं होगा स्तुत्योऽसि तेन अमिना यजमान रयिम् धनम् अन्नवत् प्राप्नोति । कीदृशं रधिम् | दिवे दिवे पोल प्रतिदिन पुष्यमाणतया वर्धमानमेव | यशसम् दानादिना यशोयुक्तम् । बरवत्तनम् अतिशयेन पु॥ ३ ॥ अग्ने॒ यं य॒न्त्रम॑ध्व॒रं वि॒श्वत॑ः परि॒भूरासै | स इद् देवेंषु॑ गच्छति ॥४॥ ज॒ग्ने॑ । यञ् । य॒ज्ञम् । अ॒ध्व॒रम् ।नि॒श्वत॑] ] असि॑ । स । इत्॥ दे॒वेषु॑। गन्ति॒ ॥४॥ वल्द० है जमे | य यन् अन्वरम् "अवरदान्द्रोऽय यक्षमित्यतैन पौनदयास यज्ञनाम | किं तर्हि || सिध्दरण ध्वरो हिंम्म यस्मिन् नास्ति सोकर । यज्ञेहि सर्वानुम न हिंमा येपिहित परायोमियमइमेज शिष्ट स्मरन्ति I 'अन्य पशास्तियं पश्चिन्तया । सर्व निधन प्राप्ता प्राप्नुवन्दुस्ती पुन ॥ (मरन ५५४०) इति । सोउधर "वहमा परत दिसातत्यम् । अवना पटाये बहुमोदि । सद्रियमा स्वरो यस्य मिरहिमित सयंत्रायें द्वितीया यस्य यज्ञस्य हिमानिन मत परभू परिपूर्वोपरिमही अभिभवति । सन् इवि र यारिन छु. २२ नास्ति भिउ ↑ (चैत्र व वि ३ रविशत्रु.४४ भुम् पर पुअनिशान” (दा, ५० ) ॥ (कु ५ नाहिच ६ ●( २२) ८ दि. ९ नाहिसा १०१० भार्यय न पर दिनु ह [13] इत्याज्ञिकु १३माध्य हिर EL F 5 or १२१२ १४१४ परिवा