पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. १, म १ ] प्रथम मण्डलम् वेदार्थहीनस्य भारथाइत्व वेदाने निक्के उक्तम्- 'स्थागुरय भारहार क्लिाऽभूधोग्य वेदन' विजानाति योऽर्थम् । योऽर्थज्ञ इद साल भद्मश्नुते नाक्मति ज्ञानविधूतपणा ॥ ( शाआ १४, २, या १,१८) । बेदमधोत्य वेदाऽयों ज्ञातव्य तदुतम् - श्रौतस्मातकर्म कर्तव्य फरापूर्वका कृतेन स्वशाखोतकर्मणा चित्तशुद्धिर्भविष्यति । तरकारणात् वेदार्थज्ञानमवश्य साधयितव्यम्। ऋग्वेदस्या SSश्वलायनो शाखायनी शाकाका साण्डूका चेति पच शाला | वन शाकल्सहिताया दश मण्डलानि । तर मी मण्डले चतुर्विंशतिरनुवाका वन प्रथमानुवाके नीणि सुकानि देवताच्छन्दा सम्यग्योधाय प्रकाशितानि । राज अग्मिी इति नवचे प्रथम सुतम् । विश्वामिनपुत्रो मधुच्छन्दा ऋपि । गायत्रम् | आग्नेयम् ॥ विस्तौमि कीदृशम् अग्निम्। यज्ञस्य पुरोहितम् यज्ञस्य पूर्वभागे आहवनीय रूपेणानस्थितम् | पुत कीदृशम् | देवम् दानादिगुणयुक्तम् । होतारम् ऋत्विजम् | देवाना यज्ञेष होनृनामक ऋलिंग अग्निदेव | पुन कोदृशम् | रत्नधातमम् यागफल रूपाणा रत्नानामतिशयेन धारयितारम् ॥ १ ॥ अ॒ग्निः पूर्वे॑भि॒षि॑भि॒रीट्यो नृत॑नैरु॒त । स दे॒नॉ एह व॑क्षति ॥ २ ॥ अ॒ग्नि । पूभि । ऋषिऽभि | ईडये | नूतने | उ॒त । स | दे॒वान् । आ । इ॒ह । भूलं ॥ २ ॥ स्कन्दु० किं कारणम् । उच्चते। ईज्य स्तुल नूतनें उत ५ यस्माद् अग्नि पूर्वेभि पूर्वेरस्मत पूर्वकाग्र प्रभृतिभि । नूतन मिति नवनास उशन्दोऽध्यर्थे समुपये | नवैश्वेत्यर्थ । यावान् कश्चिदपि रान सर्वेणयत स्तोतव्य मतोऽह रतौमीत्यर्थ । एवमस्यार्धस्य पूर्वयकवाक्यता | अपर पादो भिन बाक्यम् । स प्रकृतोऽभि देवान् आ इ "वश्पति था इत्युपसर्गो व्यवहितोऽपि वृक्षणीययातन सम्मध्यतॆ । रुडर्ये हेट | इहेति कृत्स्नस्य जगत प्रतिनिर्देश । इति कृत्स्ने जगति । स एव देवान् आग्दति यज्ञेपु, नाय कचिदित्यर्थ | अथना "अनये अर्धयोरेक वाश्यताप्रसिद्धधर्थं यत्तदोरुदेशप्रतिनिर्देशार्थंयोनित्यसम्बन्याद स देवानिति व प्रतिनिर्देशार्थंतच्छन्दश्रुत स्मि उद्देशार्थो वन्दोऽध्याहर्तव्य ॥ य पूर्वैर्नश स्तुल अग्निस देवानिह प्रगति बक्षति आवहति । अथवा " इति प्रकृतस्य कर्मण प्रतिनिर्देश । चक्षतीति रोडर्ये रेट | इद कर्मणि दवानावहरिवति ॥ २ ॥ 1 चेङ्कट० अभि "तूर्वै ऋषिभि स्रोतव्य अस्माभिव नवरानै । स देवान् इह आ कहतु" ॥ २ ॥ "मुहल० अग्नि अयमनि पूर्वाभि पुरातनै भृङ्गिर प्रभुतिभि ऋपिभि ईज्य स्तुत्य उत अपि च "नूतनै नौ१ अस्माभि तुलस अनि स्तुत सन् इद "यज्ञे देवान्" था वृक्षति आवतु ॥ २ ॥ १९ "दामै २ सारचायको ३ नमै ४४ सय सम्वन्धिति पू’ ५५ एमाद पूर्वेस लिमिवि साम्य ६६ जिस कु ७७ नास्ति विम ८ यो वा छू ९ खुप दिक्ष कु १०१० मने जगते । वसन्ध्यवहिताय' अस्या अन्य एका स्यात् ि कु (पा १,४८२) निश्र कु सूजन जिम कु १३.१३ वह १४ आवभने कु १९९ ११ कमाणे निक्ष कु 19 [१६] इतिसाद 19 नास्ति मै १८१८ भुटितम् मे (१६) दवि मै १२ नास्ति १५ पूर्वेभिल्पि २० आपद