पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ 1. दर ऋग्वेदे समाप् एवं पदे समातेचं यत्रोदाचो व्यवस्थित है। वर्ण पड़े वा तनापि काकुरीति निश्चयः ॥ २२ ॥ कस्मिन् पदे कावेरेवावगम्यते । सूक्ष्म रिद्भिः समासम्भः प्रारपि तिस्वरः ॥ २३ ॥ इर्नू । केपि ॥ २४ ॥ "स्टेच्छेन नि www 100 Ap वाक्यवृतिकारोऽयं सहयो मनुष्यन्दा वैश्वामित्रापि देवानां यहारम् हातार देवानाम् मन्यन्ते पण्डितास्वम्ये यथाव्याकरण स्वरम् | व्यवस्थित व्यवस्थार्या 'हेतुः कश्चिन' विद्यते ॥ २५ ॥ माधवस्य त्वयं पशः स्वरणेव व्यवस्थिति । "अर्थमभीसत् .. 'अर्थशान ऋरिक्षान भूयिटमुपारकम् । वध्र्यन्त ऋपयनस्यात् स्वरूपातु देवता ॥ २७ ॥ पादावसानविज्ञानं छन्दोज्ञानेन सिध्यति । पारच्छेपाड़िपु विनियोगपरिज्ञानाद ... ॥ २६ ॥ ज्ञेयमतइन्दथ यसत ॥ २८ ॥ यमुपामर्शनिश्चय | इतिहास गनां उपक्रमेषु सूचानामुक सदरक्षिीय चान्तेषु सुकं जैयमतो दुधै ॥ ३० ॥ बहुब्राह्मणदर्शिते ॥ २९ ॥ इव दृश्यते । मुगल-भाष्यम् । अम् सौमि पुरो निहितमुत्रवेद्या सक्षम्य दुस्थान से स्खे काले रमणीयानां धनानां दातृतमम् ॥ १ ॥ सच्चिदानन्दरूपाय नित्याय विमराय च। प्रत्यकूचेतनरूपाय जगनुपाय ते नम ॥ १ ॥ गणेशाय नमस्तुभ्यं निर्विमकरणाय चैं। सरस्वत्यै नमस्तुभ्यं ज्ञानदीधे स्थिरा भर ॥ २ ॥ बाटोय पूर्वमान्य बस्य समन्तव. 1 भन्यमानेन सुबोधेन समुद्रुतम् ॥ ३ ॥ नग्नी यथाशीरात मिकवायाच कायनम् । शया समुद्त लाव प्राणिनां "योघसिद्धये ॥ ४ ॥ महोत्रेण च मुहात्मानुभूवन सुपरन पयार्यभूने मायकेन समुदृवं रारमिदूँ परिष्टम् ॥ ५ ॥ गहून २. मिण. ३. ६ नास्त्रि क्रम ५. मगमन्ये कि वर्ष [ अ १, अ १, व १. रिप ६६. 1. मे. 11. ४४. एन साम्ब साम्य, ८०८ मरिस १२. निमम् गु.