पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१, मं १ ] प्रथमं मण्डलम् सयात्र कारणं वृद्धि वास्यादौ तिहुदात्तवत् | सर्वानुदात्तमन्यत्र नार्थभेदस्तु कश्चन ॥ ७ ॥ सर्थमंदादिति' नूमः श्रोतारमिह तिपदम् । उदात्तवत् समाहन्ति स यथाऽभिमुखो भवेत् ॥ ८ ॥ पूर्व समाइते | उदात्तकारकपत्र पई सर्वानुदासं स्यान्मध्येऽन्ते वाऽथ विद्दुदारावद ॥१०॥ अनुपाई विरम्यार्थरुपयः पुनश्चरेद्बोधनं क पाइादौ अनुदात्ते पडे यत्र चत्र संस्थापये द्विधा । “वाय॒विन्द्र्ध चेतथः', 'ताना या॑न॒मुप॑ ह॒वन् ||१३|| भगरातू पाणिनिर्वेत्ति वाक्यवृत्ती: समञ्जसम् । प्रतिषेधो निघावा बो१२॥ सन संगोधनपदैर्भरः संबोधितोऽपि सन् | वाक्यार्थीद्वोधन कर्तुं पुनराहन्यते तिला ॥ १३॥ 'ननूदात्तं पई ष्ष्टं वाक्यमध्येऽपि तथ्या है ‘मानूः शंसो अर॑रुष.”, ‘इन्द्र॒ सोमं॒ पिवैवि च ॥१४॥ पत्र" जूमोऽर्थसंस्थानमिह यस्मिन् भनेतिधि | तत्तु सर्वानुदात स्वादसंस्थित उदाचचत् ॥१५॥ महत्व प्रामोनु कदस्य शंसोऽस्मान् ब्रह्मणस्पते । रक्षरमिति मन्त्रार्थः पाने चावेशनं फलम् ॥१६॥ लुये ननु वाक्यार्थः स्पर्ट संतिटते तब | सत्यमाह भवानेतत् काकु तु निद्यते ॥ १७॥ यथा तिङ्ा हि-युचेषु दार्थ वाक्यस्य संस्थिति] एवं लुब्यपि संस्थाने तस्मिन् काकाचिति स्थितिः ॥ १८ ॥ ‘परा॒ हि मे॒ विम॑न्यब.९५, ‘आहिप्प सूनवे॑ पि॒ता*। ‘न॒हि नामस्त॑ दूके', 'आयुजी वसा ॥ १९ ॥ आर्य पु मन्त्रेषु तिर्थः पर्यवस्पति । हेवी से यन्मदेश्ये"" ति तेववस्तिहुदातयत् ॥ २० ॥ एवं "युक्त सत्" तिन्वं न निहन्यते | तदर्थे कत्र संस्थान से तिर्थ इति स्थितिः ॥ २६ ॥ यद्भवेद ॥ ९ ॥ कथयन्त्यतः । वृत्ती: वि ९. ऋऋ , १. हि साम्न. २. धादि० रु. वाक्यं प्रतेि. स्पे. ६. निहि सास्त्र १८, ३. १०.१,१५,१. तत्रः लि. १३ माम् सा १४. न रूपे साम्य । नु ४४. ३.वि. ७. "थोड् बाघ° वि.. ११. नास्ति रूपं नि अब चैकअ. १७.१,२२,४१८.१,२८,७. २१. व ऋसत्र २२. मारिज व टपं.

१९. ऋ १,३०,३. १, २, ५. ८. अनुदान + ५. बाये सम्य १२ त साम्य १५. स १,२५,४ १६.न, २०२०. मेन बियु लपं.