पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६, म १० ] ऋग्वेदे सभाष्ये स्कन्द्र० भन इति माणस्थानस्यान्तरिक्षस्य निर्देश । अतोऽन्तरिक्षलोकात् । हे परिज्मन् ! अन गातक्षेपणयोरित्यस्यैतद् रूपम् । सतोगामिन् | मरुद्रण ! आगहि भागच्छ व दिवो वा धुलोकाङ्क्षा | रोचनात् दीक्षात्। अधिशब्दस्तु आगहीत्येतेन सम्बध्यते धात्वनुवादी च पादपूरणो वा नार्थान्तर वचन 'अधिपरी अनर्थको' (पा १, ४,९३) इति । अथवा अधिशब्द सामर्थ्याद्वायें | रोचनाद्वा आदित्यमण्डलादेत्यर्थ । कि कारणमागच्छेति उच्यते । सम् अस्मिन् 'पतिप्रसाधनकर्मा' (या ६, २१) । आत्मन एवाय परोक्षरूमेण प्रथमपुरुषनिर्देश । जय मधुच्छन्दा नाम रूपि कलिगू ब्राह्मणाच्छस्याख्योऽस्मिन् यज्ञे समृञ्जते सम्यक् प्रसाधयति उपफल्पयति गिर् ९ ॥ ९ ॥ चेङ्कट० अत अन्तरिक्षात् परितो गन्तमेरुद्रण आगच्छ | आदित्यस्यमा रोचना लोकात् । अधि- परी सप्तमीपजम्योर स्फुटोकुरुत अस्मिन् मरुद्गणे सम्प्रसाधयति स्तृती. मधुच्छन्दा ॥९॥ मुगल० हे परिज्मन्! परितो व्यापिन् ! मरवण । अत शस्मात् मरुद्गणस्थानादन्तरिक्षात् आगहि अस्मिन् कर्मणि अगच्छ। दिव 'धुलोकाद्वा समागच्छ । रोचनादधि दीप्यमानावाहित्यमण्डलाङ्काऽऽ- गन्छ । असादीयकर्मकाएँ यह यह तिष्टासे तत सर्वस्माद्वाराच्छेत्यर्थः । किमर्थमागमनमिति, तदुच्यते । अस्मिन् कर्मणि वर्तमान विक् गिर स्तुती सम्रूते सम्यक् प्रसाधयति । एता स्तुती श्रोतु- मावच्छेत्यर्थ ॥९॥ ह॒तो वा॑ स॒ातमीम॑है दि॒वो वा पार्थि॑वा॒दधि॑ । इन्द्रो॑ म॒हो वा रज॑सः ।।१०।। उ॒त । या । स॒तिम् ॥ ईम॑हे । दि॒वः | था । पार्थनात् । अति॑ । इन्द्र॑म् म॒ह । वा॒ा | रर्जस ॥१०॥ स्कन्द० अत पर यथावातमैन्द्रमेष | इतो था इत्येतस्य समितिवचनस्य पाविवाद इत्यनेन ध्यषहिते- नापि सामानाधिकरण्यम् तो वा पार्थिवालोकात् । सातिम् षणु दाने, वन घण सम्भवौ इत्यस्य था। सातिौन लाभो था। ताम् ईमहे यात्राकऽयम् (तु नि ३,१९ ) | याचा दिन वा धुलोकाहा । अधिवशन्दस्तु परण | क याचामहे । इन्द्रम् नचैताभ्यामैन केराभ्याम् । किन्तहिं । महो या रजम पड़शब्दो लोकवचन । महतो लोकाङ्का | कतमस्मात् । महच्यत् पारिशेघ्याच्चान्तरिक्षात् । यत कुतोऽप्यस्मभ्यमिन्द्रो ददात्वित्यर्थ ॥ १० ॥ घेङ्कट० शत उत्तमिन्द्र सुव देवता । कुत इन्द्र आगच्छतीति न थय ज्ञानीम | तमिन्द्रम् अस्या. भूमेरागच्छन्त देय धन याचामहे | अपि था दीप्ता पार्थिवान् लोकात | 'पृथिवीत्यन्तरिक्षनाम (तु निघ १, ३ ) 1 इन्द्रम् मह वा रनरा स्वादिति ॥ ३ सज १-१ अन अन्तरक्षात् । परिज्मन् अजगरक्षेत्र हे परिज्मन् सवनेोगामेन् मरद्वारा आगच्छ । दिवो दा अभि आगदि । 'अभिपरी अनर्थकी। अथवा यदि वायें। दिनो वा रोषन आदिमा अभिमन्यद् प्रगाभ्यानि उपरण्यामि नास्ति लिप नाम्ति साम्य कु ६ सय कालकूद परोक्षसम्पयन विका गिर २-२ ३ नोऽस्मिन् ४ि४ नास्ति ५५ नास्ति विमे इनपानाद धानि दाने साल बा । विपु साम्प ऋनि ममापने प्रथमपुरत्रम हा प्रवामदे दियो वा पुगेका दम् अनरिक्ष द + नस्य वा पार्थि साम्य वि ८ छन्त्र रुप ९ । मस्व. किल