पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] प्रथम मण्डलम् स्कन्द० य उक्तगुणोऽसिस इधान दीष्यमान बसु प्रशस्यो धनवान् या । कवि मधावी । अग्नि ईलेन्य' सबै स्वोतृमि स्वोतन्य गिरा स्तुत्या परस्तु पाद प्रत्यक्ष कृतत्वात् भिग्न वाक्यम् । रेवन् धनसयुक्तम् । धन च दददित्यर्थ । अस्मभ्यम् अस्मदर्थम्' हे पुर्वणीक' 'पुरु' ( निघ ३ १ ) इति बहुनाम | अनीकमिति च टोके खड्गस्य मुखमुच्यते । इद्द तु सीक्ष्णामत्त्वादेस्तःसादृश्यात् ज्वाला उभ्यन्ते । बहुखद्गमुखसदृशष हुज्वालासमूह' । दादद्दि दीप्यस्त्र ॥ ५ ॥ चेकट० स दोप्यमान बासयिता कवि अग्नि स्तुत्य स्वोत्रेण धनयुक्तम अस्मभ्याम् योप्पस्व बहुज्वाल | ॥५॥ मुद्गल० स अग्नि इधान दीपनशील वसु निवासयिता सर्वेषाम् कान फ्रान्चदर्शन गिरा नुरूपया बाचा ईन्य स्लोजन्यो भवति । हे पुर्वणा | अनोक मुखम् पुरुभिषेदीभि अनोकस्थानीयाभिर् ज्वालाभिर्युकाने अस्मभ्यम् रेवत् धनयुक्तमत्र यथा भवति तथा 1 दीवाह दोप्यस्व ॥ ५॥ स॒पो रा॑जन्नु॒त त्मना॑ने॒ वस्तो॑रु॒तोपः । स विंग्जम्भ र॒क्षस दह॒ प्रति॑ ॥ ६ ॥ व॒प । रा॒ज॒न्। उ॒त।त्मनः॑। अझै यस्तो॑ । उ॒त । उ॒पस॑ । स । ति॒ग्म॒ऽज॒म्भा॒ र॒क्षस॑ । दह | प्रति॑ ॥ स्कन्द्र० क्षपक्षपा' ( निघ १७) इति राजिनाम | क्षपाया राजन् | ईश्वर | दीपयित । वा त्मना "आत्मनैव हे अस उत बसलो अह्न राजन् । उत उपस राव य उक्तगुणेऽसि स ↑ मलम्बत' इति यथा । अथवा हे विमरम्भ! जम्भा दन्ट्रोच्यत | ज्वारा श्राग्नेर्दृष्टास्थानीया | तीक्ष्णदष्ट्रास्थानीयज्याल रक्षस यह प्रात प्रतिशब्दस्तूपसर्गो धात्वर्थानुवाद 'लम्बठ प्रतिशब्दो रक्षण कर्मप्रवचनीय क्षप वस्तो " उपस इत्यतै सम्बन्धयितव्य । सर्वन च द्वितीयायें विभक्ति । क्षप रात्री प्रति उउ बस्तो अह" प्रति रात्रिषु चाहनि च उपउवयवेलासु च रक्षसो दुईत्यर्थ । एवञ्च कृत्वा न प्रति । उन उपस आमन्त्रितनिमित्रत्वात् क्षप इत्यवस्थ पराङ्गवद्गायैनामन्त्रिवादाचव" भवर्तव ॥ ६ ॥ वेङ्कट क्षय रा!अग्न! स्वमात्मनैव रक्षस जइ राजधस स्वम् भो"| तीक्ष्ण रक्षासि प्रति दह । यङ्का क्षपाया उपस "रक्षासि प्रति वृह इति ॥ ६ १ मुगल० हे राजन्! रामदशील अग्ने! अप क्षय रासाङ्गीन् स्वकीयै पुरुपैदाधस्त्र । उत अपि न कलम येरेव आत्मना व तान् बाधस्त्र कति चतू उध्यक्ष बस्तो मना उप कालेपलक्षिता राजी । अत्यन्तसयोग द्वितीया । सर्वाग्यहानि उत अपि व उपस सर्वेसर्वा रात्रिषु चत्यर्थ । तम्मनम्न तीक्ष्णमुलाम ! रभस राक्षसान् उपत्रका रण क्षपयित्वा स एव त्वम् प्रात दह प्रत्यक दह । न किञ्चिद्दन्धयमित्युदास्वत्यर्थ ॥ ६ ॥ इति प्रथमाष्टक पत्रमाध्याय सप्ताशो चर्ग ॥ २ ददलित्य कुश्मयं कु ४ नास्त्रि कु ८ ज्वाल भ १२ १२ युटिवम् ति 10 लनभ १८ ९ इसमें १३ देबकु नास्तिविक 1 अभिभ, नाखि कुवि १६ नाति विभ 11 फो नाति सूको १५क्षा अ १६ भई कु २० दहति विरूप २१ लानू म्फो ७ युचम् विभ ५ उच्यते कु 1 मनेरु * नास्त्रि म १४ १९ क्षमा मि