पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६३ ऋग्वदेसभाप्ये अ १, ५ व २७ · सुपर्णा आ श्रमिनन्त मर्यादया हिंसन्ति भक्षयन्ति । किम् । सामर्थ्यात् हवींषि वै इङ्क्रीषेि प्रति गमनै । यदि देवो वर्षति ततो मनुष्येषु यजत्सु तक ज्वाला सर्वतो व्याप्य इयपि निसाय बृहन्ताति समस्तार्थ योऽह कि करोमि । उच्यत | पदामृतस्य इत्यादि । यदिति व्यत्ययेन नपुसकता। यो भवानृतस्य पयसा वशब्दोऽत्र यज्ञवचन । यज्ञसम्ब न्धिना हनिर्लक्षणेनानेन पियान वर्धमान नयध हविर्दवान् प्रति कुतस्य यज्ञस पथिभि रजि, भर्यमा मित्रो चरणश्च परिजमा | प्रदर्शनार्थं चात्र अर्यमादिग्रहणम् | सर्वे च देवा इत्यय त्वच पुञ्चन्ति शरीराणि सम्पयन्ति । भवाथ गृहीतहदिएको देवाश्च परस्परत सम्पृष्यन्ते इत्यर्थ | क| उच्यत | उपरस्य योनौ । उपरिवत्विापसेदवछोक वृद्दाभिप्रत । तस्यैकदेशमूर्त स्थाने । स्वर्गे इत्यर्थ । यो भवानर्यमादयश्च त्वच पृचन्ति उपरस्य योनी तस्य ते सुपर्णा अभिनन्तेत्येव यच्छन्द्रच्छन्दमध्याहृत्य पूर्वयकवायता योज्या ॥ ३ ॥ चेङ्कट० यदि पुनम् उदकस्य सारेण प्रत्यक्षोदकेन प्यायमान नयन् उदकस्य पथिभि ऋजुतमै अर्यमा मित बण बायुश्च मेघस्य योनौ उदकनिर्गमनमार्गे स्थितामुदकनिरोधी लव रश्मिभि सम्पयन्ति । अनिमा सहिता वर्षशत एवं देवा इति ॥ ३ ॥ 1 जग मुद्रल० यत् इम् यदा अयमभि मतस्य उदकस्य पयसा पयोवत्सारभूतेन रसेन पियान दाप्यायन कुन् आप्यामितञ्च जगत् अंतस्य उनुकस्य सम्बन्धिभि रजिष्ठे ऋजुतमै पथिभि मॉर्गे स्नानपानादिभि नयन प्रापयन् घर्तत तदानीम् अर्गमा मिन बरुण ध परिज्मा परितो गन्ता मरुद्रणश्च उपरस्य मेघस्प योनो बृष्ट्युदकोत्पत्तिस्थाने लचम् पृवन्ति वृष्टयुदकस्याच्छादक प्रदश स्वकीयैरायुधे सयोजयन्ति, उद्घाटमन्तीति यावत् ॥ ३ ॥ अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसा यहो । अ॒स्मे धेहि जातवेदो महि॒ श्रवः॑ः ॥ ४ ॥ अग्मे | वाज॑स्य | गोऽमैत । ईशान | सहस । य॒हो इते॑ । अ॒स्मे इति॑ । धे॒ह । जात॒भेद् । महि | ध्रुवे ॥ ४ ॥ स्कन्द० ६ श्र| वानस्य गोमत गामि सहिखस्य ईशान हे सहस यहो! बलक्ष्य पुग्री बळेन मध्यमानोऽझिनीयत इति चरस्य पुन उच्यत । अरम अस्मभ्यम् घोह दहि हे जात बद ! अवश्ज्ञान । महि श्रव घनम् 'अन्न वा ॥ ४ ॥ वेङ्कट अम अस्य पशुमत ईश्वर सहसपत्र मासु मेहि जातवेद | महल अन्नम् ॥ ४ ॥ मुगलन हे सहम यहा! बलस्य 571 अग्न' गोमत बहुभिर्गोभिर्युक्तस्व वानस्य अन्नस्य ईशान ईश्वरमसिमे मासु दे जातवेद | धनग्न! माह व प्रभुतमब्रम्, मेद्धि स्थापय ॥ ४ ॥ सानो चतु॑र॒भिन्यो॑ वि॒रा । रे॒वद॒स्मभ्यै पुर्वणीक दीदिहि ॥ ५ ॥ स 1 इ॒धा॒ान 1 नमु॑ अ॒धि 1 अ॒भि | ईन् । वि॒रा । सत् अ॒स्मभ्य॑म् । पुरु॒ऽज॒कृ॒ ॥ ढावि॒णि॑ ॥ ७. नाहित डु नास्तिवि २व ३ नाति ि १६ नास्ति ि ●वय गोमि सहितरय वि नारित रूप