पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू७९, ३ ] प्रथम मण्डलम् वेङ्कट० / तब रदमय 'मरभि सह अक्षित। कृष्णवर्णमेघश्च शब्द करोति, यदि भवस्युदफन् । 'इदम्' ( निघ १,१० ) इति उदकनाम* | कल्याणीभि "स्मयमानाभि इव स्त्रोभि नदीभि 'सहाग्निरस्मानिहागच्छति । पतन्ति च तारा मरुत स्वनयान्त चाभ्राणि ॥ २ ॥ मुद्द्रल० हे मन! तु तच सुपर्णा शोभनपवना रश्मय एवं गन्तृभि मरुद्भि सह आ अभिनत था समन्तात् मेघ हिसन्ति । चर्पणार्थ तादयन्ति । प्रहृतश्न कृष्ण कृष्णवर्ण उपभ वर्पिता मेध नोनाव भृश शब्दमकरोत् । यदि यत्रा इदम् ईरा कर्म तदानीम् शिवाभि न "समयमानाभि सुखकारिणीभि इसनवतीभि कान्ताभिरिव शुभ्रवर्णाभि फनयुक्ताभिरद्भिविद्युद्भिर्वा सह आ अगात् वैधुतामिप्रेरिव पर्जन्य भागच्छति । तदनन्तरम् भिड् छाप पतति दिव सकाशात् मष्टा भवन्ति, धत्रा अभ्राणि अद्धि पूणो मेवा स्तनर्यात इवस्तत शब्द कुर्वन्ति ॥ २ ॥ यदी॑मृ॒तस्य॒ पय॑सा॒ पिथा॑नो॒ नम॑न्न॒वस्य॑ प॒थिभी रति॑ष्ठैः ॥ अर्य॒मा मि॒त्रो वरु॑ण॒ः परि॑ज्मा॒ त्वचं॑ प्र॒ञ्च॒न्त्युप॑रस्य॒ योनौ॑नौ॑ ॥ ३ ॥ । यत् । इ॒म् । ऋ॒तस्य॑ । पय॑सा॒ा | पियन | नये॑न् | ऋ॒तस्य॑ प॒विऽभि॑ । रजि॑ष्ठै । अ॒र्य॒मा । मि॒न्न । वरु॑ण । परि॑ज्मा । त्वच॑ग् । पृथ्व॒न्ति । उप॑रस्य । यान ॥ ३ ॥ स्कन्द० कद| कसाङ्का उच्यते । यत् यदा यस्मादा ईम् ईशब्दोऽनायमित्यस्यायें । अय मध्य मोऽग्नि भातस्य मादित्यस्य | पयसा उक्रेन | रश्म्याइरोनोदकेनेत्यथ | त्रियान वधमान नयन् हेवाय शतृप्रत्यय । प्रयोगनस्थ व हेतुत्वेन विवक्षा भुव प्रति नतुमित्यर्थ । किम् | आतस्य उदकनामैटव (तु निष ९,१२ ) । द्वितीयार्थ पढ़ी। रचित अणमुद्रकन् । पथिमि रजिष्ट ऋजुमे । न केवोऽयम् कि तईि । अर्चमा मित्र वदण परिजना सर्वतो. गामी त्वचम् पृथन्धि स्वचायैकदर्शन इत्खदारो लक्ष्यत पुचिरन सामयीद्वधार्थ । शरीर मन्त्रीत्यर्थ | कस्य । उपरस्म मघव योनौ भन्तरिक्षेकदेशभूत स्थान । अथवा योनिरित्युदकनाम (तु निघ २,१२ ) अनामतान बमराया { पावा २२,३६) पेया सप्तमी, चर्माणि दीपिन इन्ति' इति यथा । उके निमिचे। उनकार्यमित्यर्थ पदा यस्माद्वाऽयं मध्यमोऽग्निमिंत्रादय त्वच पृजन्स्युपरस्य बड़ा तस्त्राद्वा शिवाभिर्न स्वयमाना भिरागात्' इत्यबमस्या ऋच पूर्वस्या उत्तरार्धनकाशस्यता । पत्रमनयाऋचामप्यमऽद्वी याना पाधिवतु भात सुपणा इवि सुपणनदेन रश्मिसाध्यात् सुववनादा जाहरा उज्यन्त । 'अमित इत्यपि भक्षण हिंसाऽभिप्रेता 'कृष्णो मानाव वृपना यदीदम् इति पूर्ववत् खस इत्यध्यादायम् । यदि कृष्णवर्णा वारा अपनानारद जगद, यदि स्वयमानाभिरागात् मध्यम यदि पतन्ति मिह स्मृनयमित भया, वर्तन 1 यदिशब्दातू विभिन १म विभ २ ५५ नानछे राम रमयन नाभि मूको ८ दो भ भति १२वि ३३ नन् ३ नाथि विधि प ४ त्रिभ

१ वि कु ३५ . 1. नानि वि कु सम्भूत। 11 नमकरित्र 03 शुभ