पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाग्य [अर, अ५, व १८. अवा॑ नो अग्न क॒तिभि॑गा॑य॒त्रस्य॒ प्रय॑णि । विश्वा॑ वी॒षु व॑न्द्य ॥ ७ ॥ अवं॑ । नः॒ः । अ॒ग्ने॒ । ऊ॒ति॑िऽभिः॑ः । गा॒य॒त्रस्य॑ । प्रऽभ॑र्मेण । विश्वा॑सु॒ । वी॒षु॒ । च॒न्द्रो॒ ॥ ७ ॥ ! पहे स्फन्द० अप नः पाठयास्मान् हे अप्रे ! उतिभिः स्वैः पायः । क | गायत्रस्य प्रभमेणि गायत्र नाम सामविशेषः 'साममात्र वा गीयमानत्वात् । विभर्तिधरणार्थः । गायनं यत्र धार्यते म स्यज्यते । क्रियव इत्यर्थः । स गायत्रस्य अभी सोमयागः तत्र च । न सोमयागे एव फेवले । किं वर्हि | विश्वायु पी सर्वेषु दर्शपूर्णमासादिषु कर्मतु हे बन्य! ॥w a घेङ्कट रक्ष अस्मान् आने ! ऊतिभिः गायत्रसाम्नः * प्रामीण सर्वेषु कर्मसु स्तुत्य ! ॥ ७ ॥ मुगल० विश्वासु धीषु सर्वेषु कर्मसु वन्य ! स्तुत्य ! हे अग्ने! गायत्रस्य गायत्रसाम्नः प्रथमेणि प्रभरणे सम्पादन निमित्तभूते सहि नः धस्मान् उतिभिः त्वदीयैः पालनैः अब रक्षः ॥ ७ ॥ आ नो॑ अग्ने रू॒र्य भ॑र सत्र॒ासाह॒ वरे॑ण्यम् । विश्वा॑सु पु॒त्सु दु॒ष्टर॑म् ॥ ८ ॥ आ ॥ नः॒ ॥ अ॒ग्ने॒ । र॒थम | भर् । स॒त्राऽसह॑म् | वरे॑ण्यम् । विश्वा॑सु । पु॒ऽसु | दू॒स्तर॑म् ॥८॥ स्कन्द० नः साद हे भने रसिम आ भर | अस्मभ्यं देवीत्यर्थः । समासाहम् सदा श अभिभचिंतारम् यरेण्यम्' उत्कृष्ट सर्वेषु संग्रामेषु इटरम् 'अवतिरति " ( निघ २, १९ ) पूर्ति बधकर्मसु पाठात् तिरतिर्बंधार्थः । दुर्हिसम्म | शत्रुभिः द्रुरपहरमित्यर्थः ॥ ८ ॥ बेङ्कट० का सर अनाभ्यम् अग्ने |" रयिम् बहुसदम् वरणीयं सर्वेषु सङ्ग्रामेषु वरितुन शक्यम् ॥ ८ ॥ मुगळ० हे आने ! रयिम् धनम् नः अम्मभ्यम् आ भर प्रयच्छ । कीदृशम्। राम्रासाइम् युगप देव दारिद्र्यस्य नाशकम् वरेण्यम् सर्वैरणीयम् विश्वासु मृत्यु सर्वेषु सङ्ग्रामेषु दुधरम् युभिम्वरितुमशक्यम् ॥ ८ ॥ आ नो॑ अग्ने सुचेतुना॑ रू॒र्षि वि॒श्वायु॑पोपसम् । माकं हि जीव ॥ ९ ॥ आ । नः॒ः । अ॒ग्ने॒ । सू॒ऽच॒हुना॑ । र॒यिम् । वि॒श्वायु॑ऽपोषसम् । माकम् | धेहि | जीवसे ॥९॥ स्फल्द॰ कम्मभ्यं हे अग्ने! सुचेतुना शोभनेनानुग्रहपरंण चिनेन रयिम् विश्वायुपोषसम् सर्वस्य श्वायुष पोषकम् मावजीने पुष्टिकरमित्यर्थः । माडीकडसुख सुखम् आहि श्राभिमुयन इंहि जीनसे जीवन यास्माकम् ॥ ९॥ पेहि समभ्यम् अग्ने। सोमनज्ञानेन भनमा धनम् सर्वमनुष्याणां पोषकम् सुख विनू" जीवनाय ॥ ९ ॥ 1-1. नाम्लि सि. २. न० वि. अ. ३. स्वी वि. दि. ६. भरणीयम् अ मूफ. १०३०. भामध्ये विभ. 11.नाधि भ. ४. "यत्रस्य सम्र विभ ● भवितरति कुवि भवनि पनि भ ८. भूको. १. 303 १३..