पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४२ ऋग्वेद सभाप्ये [भ, अ५ व २०. यान् । रा॒ये । मन् । सुसू॑दः । अ॒ग्ने॒ । ते | स्या॒न॒ । म॒घवा॑न*। य॒यम् । च॒ । छ॒ायाऽइ॑व । त्रि॒िश्व॑म् । भुन॑नम् । सस॒क्ष | आप॒प्रि॒ऽनन् । रोद॑स॒ इति॑ । अ॒न्तरि॑क्षम् ||८|| स्कन्द० यान् रायै धनाय मर्तान् सुसूद सस्करोपि है अप्रे || यान् धनप्राप्सियोग्यान, करोपीत्यर्थं । ते स्याम मघवानः धनेन इपिर्लक्षणेन धनवन्त । वयम् च घशब्द एवार्थे 'वयमेव अस्म:- नेव' धनप्राप्तियोग्यान् कुर्वित्यर्थ चशब्दश्रुतिसामध्यांद्वा मघचानश्च वयश्य क्यामेत्ये व्याख्यातव्यम् । ये चान्ये इविलक्षणेन धनेन धनवन्तो बयवेत्यर्थ । किस छायेव यथा छाया नित्यसद्धिहिता एवं स्वम् विश्वम् भुवनम् भूवजातम् सिसक्षि दहनपचनादिना सेवसे आपत्रिवान् स्वेन ज्योतिया पूरयन् रोदसी अन्तरिक्षम् च ॥ ८ ॥ बेट० यान त्वम् अग्ने ! धनाथ मनुष्यान् भैरयः, ते वयम् स्याम | देवाह इति छायेच विश्वम् भूतात सेवसे 'पूरयन् जीनू लोकान् ॥ ८ ॥ -धनघत वयमू मुद्गल० है । यान् मर्तान मनुष्यानस्सान्, राये धनाय सुसूद अग्निहोत्रादिकर्मसु प्रेरयसि, ते साझा वयम् च मघवान धनिन स्याम भबैन । रोदसी द्यावापृथिव्यौ अन्तरिक्षम् व आर्द्रावान् स्वतेजसा आपूरितवान् त्वञ्च विश्वम् भुवनम् सर्व जगत् सिसक्षि सेवसे । अनुगृप्त सबै रक्षसीत्यर्थ । दृष्टान्त | छायेव यथा धनादेश्डाया भावपादिजनित के निवार्य रक्षति तद्वत् ॥ ८ ॥ अने॑द्भिरग्ने॒ अवि॑तो॒ नृभि॒र्तॄन् वी॒रैवी॑रान् व॑नु॒याम॒ त्वोः । ईशा॒ानास॑ः पितृवि॒त्तस्य॑ रा॒यो वि सूरय॑ः श॒तहि॑मा नो अश्युः ॥ ९ ॥ अर्कैऽभि । अ॒ग्ने॒ । अव॑त॒ 1 नृऽभि॑ि । नॄन् । धरै । वी॒रान् । व॒नु॒याम॒ ॥ त्वाऽज॑ता । ईशा॒ानास॑ । पि॒तु॒ऽवि॒त्त॒स्य॑ । रा॒य ।वि। सुरयं । श॒तमा । नू । अ॒श्यु ॥९॥ स्कन्दु० अर्वद्भि- आत्मीभैरभैय् द्दे अमे 1 शत्रूणा स्वभूतान् अर्पत अश्वान्, तृनिन् मनुष्ये पुगन् बनुयाम 'तमुण्यतिर्हन्तिकर्मा' ( या ५,३ ) । हन्यामेत्येतदाशास्सदे । रम्त | फिट ईशानास पितृवित्तस्य पिया लब्धस्य राम धनस्य ॥ सूरय सव शतहिमा 'शव हिमा. वर्षशतमित्यर्थ । म अत्र पष्टीनिर्देशात् पिव बिसस्येति बचनात् पुत्रा इति याश्यशेष मात्रा वि अयुः विविध प्राप्नुयुरित्या- शास्सद्दे । श्वत्प्रसादेनास्ता पियेण धनेनोपंता पर्पशठ जग्यामुरित्यर्थ ॥ ९ ॥ बेङ्कट० अप्रै 1 श्ययाः इशितास्सन्टो वयम्भश्वादिभि सहानुस्यूवान् अक्षाद्रीत् भजेमहि। ईश्वरा पितृङन्धस्य धनस्य मा.वि अनुपितृलब्ध धनमिति ॥ मनुष्यान्, पुरै स्वेता या रक्षिता खोवार सन्त विभ. 1 वामदेव . २. चन्दा मुर्ति अ विभ. ५. हिमाम. १६. म७ि. नास्ति कु. न. भरमा कु. ३ १. परस दिएपविभ. 91-11. अनुषीन् विविधं प्राप्नुयु विश्र ४४. पूर मन्ति