पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू५३, ७ ] त्वे अंग्गे सुम॒तिं भिक्ष॑माणा दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः । नक्ता॑ च च॒क्रुरु॒षस॒ा विरु॑षे कृ॒ष्णं च॒ वर्णैमरु॒णं च॒ सं धुंः ॥ ७ ॥ त्वे इति॑ । अ॒ग्ने॒ । सु॒ऽम॒तिम् । भिक्ष॑माणाः । दि॒वि । श्रच॑ः । द॒धिरे॒ । य॒ज्ञिया॑सः । नक् । च॒ ॥ च॒क्रुः । उ॒षसः॑ । विरू॑पे॒ इति॒ विरू॑पे । कृ॒ष्णम् च । वर्णम् अ॒रु॒णम्। च॒। सम्। धुरिति॑ धुः। स्कन्द्र० वे इति द्वितीयैकवचनस्य शे आदेशः । त्वां हे अग्ने । सुमतिम् 'भिक्षमाणाः धना याचमानाः दिवि श्रवः हविर्लक्षणमहम् दधिरे स्थापयन्ति देवेभ्यो इगि दवीत्यर्थः अथवा दिपीति सप्तमीनिर्देशात् व्यवस्थितायेति वाक्यशेष । दिवि व्यवस्थिताय तुभ्ये अव दधिरे ददति। यज्ञियासः यधारः । न च केवलम् न च कदाचिदेर । किं तर्हि । नक न चक्रुः 'नका' ( निघ ६,७) इति रात्रिनाम सहस्याश्चाकार राम्रो चैतत् कुर्वन्ति उपसा उपसि च 1 उपसा चात्रानन्तर्यादहलेक्ष्यते । अनि चेत्यर्थ । कोदशयोरहोरात्रयोः विरूपे सप्तमोदिघनस्यायं दो आदेदाः । विभिन्नरूपयोः किञ्च कृष्णभू च वर्णम् अरुणम् अरुण आरतो वर्ण । सुसमियाला उपरि कृष्णो वर्णो भवति शिष्टेऽहण.1 तौ सम् धुः सन्दधति । तथा त्वां यद्वारः" समिन्धते यथा तर कृष्णारणौ वर्णावपि मिन्नो भवत इत्यर्थः । अथवैवमन्यथा उत्तरस्पार्धर्चस्वार्ययोजना – नक्का कुरूपसा विरूपे इति द्विती यान्तान्येतानि, न च सप्तम्यन्वानि | दिवि श्रवो "दधिरे दे" यज्ञियासः ते नक्कोषसो विभिन्नरूपे कुन्ठोत्यर्थः । नकोषसोरेव कृष्णं च वर्णमरुणं च सन्धु कथै पुनः यष्टार एतत् कुर्वन्ति । उच्यते । यागकारित्वात्, यागस्य च धर्मत्वात् कृत्य जगतो धर्ममूलत्वात् ॥ ७ ॥ I बेङ्कट० "स्वयि अग्ने! सुमतिम् वदोयाम् भिक्षमाणाः दी| हविः निधिरे †यजमानाः । यद्वा देवेभ्योऽ]]] [कुर्वन्ति" "तथा यज्ञकरणातूर अहोरात्रे विरूपे चक्रुः कृष्णम् अरुणम् च वर्णम् अहोरामोः सम् दधुः ॥ ७॥ मुगल हे अप्रै| घुमतम् शोभनामनु महाश्मिकां बुद्धिम् भिक्षमाणाः याचमानाः यज्ञियासः यशाहीः सर्वे देवाः दिवि घोषमाने त्वे त्वयि धव इबिर्लक्षणमहम् वृधिरे अस्थापयन् । तदनन्तरं साइको हविर्युक्तायानुष्ठानाय विरूपे विविधरूपे उपसा उप. कालोपलक्षितमहः नता च नर्क रात्रि चक्रुः अकुर्वन् । एतदेव स्पष्टयति । कृष्णम् च वर्णम् राज्यों ज्यामलधर्णमन्धकारम् अईि अरुणम् थरोचमान श्वेतवर्ण तेजः न सन् धु. सम्यक् स्थापिठवन्ध ॥ ७ ॥ यान् रा॒ये मन्त्तुष्ट॑दो अग्ने॒ ते स्मा॑म म॒घवा॑नो व॒यं च॑ । छ॒ाये॑व॒ विश्व॒ भुव॑नं सिसक्ष्यापप्रि॒वान् रोद॑सी अ॒न्तरि॑क्षम् ॥ ८ ॥ ५.अ. १. द अ. २. नाति कुति. ३. चनस्य दि. ४. नाति कु ६. तेन सं. ७. डा. ८. नास्त्रि म. १. भुवि भ०.१०. श्रेय कु. अति 11. मास्ति भूफो. १२-१२ श्रुटितम् वि-रूपं. ↑ परिवम् क. +-+मानावयश विक; मानाय बझाड कु, 'भानाय या ०.१३.१३. नाति कु. १४. चक्रुद्ध कु १५. "मानाः मूको.