पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू ७३, मं १० ] मुद्गल० हे अभे| वीताः त्वया रक्षिताः सन्तो वयम् अर्वद्भिः अस्मदीयैरवैः अवतः शत्रुसम्य- न्धिनोऽश्वान् नृभिः चीरैरपदीयैः नॄन् शोभंटान् 'चारैः स्वपुत्रैः वीरान् शत्रुपुबांध चनुयाम हन्याम पितृवित्तस्य पित्रादिपरम्परया लब्धस्य रायः धनस्य ईशानासः स्वामिनः सूरयः विद्वांसः नः अस्माकं पुत्राः शतहिमाः शतं सैनत्सरान् जीवन्तः सन्तः दि अयुः विशेषेण मुलतान्' । अस्मदीयानां पुत्राणामारोग्यं दीर्घमायुश्च भवत्वित्यर्थः ॥ ९ ॥ ए॒ता ते॑ अग्न उ॒चवा॑नि वैषो॒ जुष्टहा॑नि सन्तु॒ मन॑से ह॒दे च॑ । वै श॒केम॑ रा॒यः स॒धुरो यम॒ तेऽधि॒ श्रवो॑ दे॒वभ॑क्ते॒ दधा॑नाः ॥१०॥ ए॒ता । ते॒ ॥ अ॒ग्ने॒ । उ॒चया॑नि । वे॒धः । जु॒ष्टय॑नि । स॒त्तु | मन॑से । हृदै । च॒ । श॒केण॑ । रा॒यः 1 सु॒ऽधुर॑ः । यम॑ग् । ते॒ । अधि॑ । श्रवः॑ः । दे॒वऽभ॑क्तम् । दधा॑नाः ॥ १० ॥ । स्कन्द्र० एतानि ते हे अने! उचथानि समदीयानि स्तुतिवचनानि हे वेध | मेधाविन्! जुष्टानि प्रियाणि सन्तु | मनसे हृदे च मनोऽन्त काणम् | हृदयं तदधिष्ठानम् सयोरुभयो- रपि । किञ्च शंकेम दानोतेः कर्मभूतधास्वन्तरसापेक्षत्वात् कर्तुमिति वाक्यशेषः । शक्नुयाम कर्तुमित्येतदाशास्महे । किमर्थम् | रायः धनलार्याय । किम् | उच्यते । सुधुरः यमम् ते शोभना धूर्यस्य स सुधू स्यः तस्य । यसै बन्धनम् । स्ववैद्यां धारणमित्यर्थः । ते तव स्वभूचय | अधिशब्दः 'अधिपरी अनर्थ' (पा १,४,९३ ) इत्येवं कर्मवचनीयः पदपूरणः | श्रवः हविर्लक्षणमन्त्रम् । देवभचम् देवैः सेवितं देवानां वा आहारभूतम् । दधानाः युवतः । यजन्त इत्यर्थः ॥ १० ॥ भन्नान्वरे सौपणनि शौनकेनानुकान्तानि | धानि विशिष्टवठकाध्ययनत्वात् दुरध्येयानि इवि लेको' नाघीते इति अतिमसमभावानेहास्माभिः ध्यात्यायन्ते । विलम्याख्याने तु व्याख्यास्यन्ते || बेङ्कट० एतानि ते अने1 बचनानि सुलानि विधातः ! पर्याप्तानि भवन्तु मनसे हृदयाय च । वत्र धनस्य यमन कर्तुम् सुधुरः वयम् शकेम, त्वया दर्भ लक्ष्मी नियन्तं समर्था भवेम्, देवेंजम्" अन इविरग्नौ अधि दधाना ॥ १० ॥ मुद्गल० हे वेधः ] मेधाविन्! अप्रै| एता उचयानि एतानीदानीमस्माभिः प्रयुक्तानि स्तोत्राणि ते सद मनसे मनोवृत्तये हृदे तद्वृत्तिमते कन्तःकरणाय व जुष्टानि सन्तु प्रियाणि भवन्तु ते सत्र सम्बन्धिनः सुधुरः सुदु निर्वाहकस्य रायः धनस्य यमम् नियमनं कर्तुम् शकेम शा भूयास्म । किं कुर्वन्तः । देवभकम् देवैः सभजनोयम् ध्रुवः हविर्लक्षणमधम् अधि दयानाः अरुपरि धारयन्तः । भनौ इविभिहामं कुर्वन्त इत्यर्थः ॥ १० ॥ इति प्रथमाष्टके पश्चमाध्यामे विशो वर्गः ॥ इति प्रथमे मण्डद्वादशोकः ॥ २. वरं ति. ३. भुरः मूको. ४. दमः . 1-1. गुजन्ताम् सूको. ५५. राजकुम ९. यति पै. दूधवः राजत सिं. ६. लोकेश. ७. भवन्ति वि भ 10. 'वेन देवाः वि . ११. 'देशदेवेन् विभ' देवेभंग्ल विकुल रूप. १२. निरनि ८. "मन बन्धन विभ.