पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२२ ऋग्वेदे सभा [अ १, अ५, द १५ मुद्रख० मातरिश्वा व्यानवृत्तिरूपेणावस्थितो मुख्यमाण ईम् एनमग्निम् यत् यदा मधीत् अमक्षात् । अग्नेमॅन्यनस्य ध्यानवायुसाध्यत्वम् । तदा मातरिश्वा विभृत श्राणिपु प्राणापानादिपञ्चवृत्ति रूपेणावस्थितो विभज्य स्थित । मन्यनेनोत्पन्नोऽयमग्नि स्थेत शुभ्रपर्णो भूत्या गृहेगृहे सर्वसिन् यज्ञगृहे यदा जेन्य मादुर्भूत भूत् अभूत्। आत् यक्षगृहे प्रादुर्भावानन्तरम् ईम् एनमग्निम् सुगवाण भृगुऋषि सहवाचान् यतमान दूत्यम् दूतस्य कर्म आ विवास शास्त्रमयमा प्रापयामास । इष्टान्त | सचा सन् सुला भवन्नन्यो राज्य सहीयसे अभिभविजे प्रगलाय राज्ञे न । यथा राज्ञे स्वपुरष दूतकर्म प्रापयति तद्वत् ॥ ४ ॥ म॒हँ यत् पि॒त्र हूँ रथे॑ दे॒ने करव॑ त्सरत् पृश॒न्य॑ञ्चिक॒त्वान् । सु॒जदस्ता॑ धृष॒ता वि॒द्युम॑स्मै॒ स्वाय दे॒वो दु॑हि॒तरि॒ त्विषि॑ घात् ॥ ५ ॥ म॒हे । यत् ॥ पि॒ञै । ई॒म् । रस॑म् | दि॒वे । क । अव॑ स॒र॒त् | पृश॒न्य॑ चिकृ॒त्वान् । सु॒जत् । अस्ता॑ । घृ॒प॒ता । दि॒द्युम् । अ॒स्मै॒ | स्त्रावा॑म् | दे॒व | दुहि॒तरि॑ ॥ विषि॑म् । घृ॒ात् ॥५॥ 1 . स्कन्द० 'महे यत् मह्ते' यदा सबैलोकस्य पितृभूताय रसम् | अन्नाद् (तु निघ २,७) । द्दविर्हेक्षणमनम् दिवेक करोति अग्नि शुल्कन चात्राधारेणाधेयास्वनियासिनो देवा लक्ष्यन्ते । मा प्रशन्तीति यथा ॥ महति सबैलोकस्य पितृभूते लेक निवसता देवानामर्याय या हविरग्नि, करोतीत्यर्थ । कृत्वा च अव रारत् त्सरविर्गविकमरे (तु निघ २,१४ ) । इवि , हत्या गच्छवि | पृशन्य ता अस्य प्रशनण्युव (य१, ८४, ११ ) इवि प्रयोगदर्शनात ना चन्दोऽमृतरूपरसवचन । तर साधु प्रशन्य अवसरूपाणामवि हवियाम् तृरूपसकारी श्यर्थे । चिरित्वान् शाप्तात् स्वर्माधिकार यष्टृणा वा भक्ताम् । यदेति वचनात् तदॆश्यभ्याहार्य॑म् । सदा सृजत्, सृजति । क्षिपत्नीत्यर्थ । अस्ता क्षेपणतील इन्। धूपता मगम्भमनसा | निशा सन्रित्यर्थ | दियम् वज्रम् अस्मै अग्नेरयमन्नादेश । अस्याग्नेश्र्थाय से क्षमादयोऽग्नेशि परिपन्थिन तान् हन्तुमिक्ष्यर्थे । देवच खायाम् देव इन्द्र दुष्टरूपेण अन्यमानत्वात् दुहिता क्षिविरताभिनेता तस्या लिपिम् सयसम्पचिरक्षणा दीप्तिम्भू वृधाति 1 मम्मिन् संवत्सबेऽग्निर्देवानामय हवींदिकरोति मन्त्रेचे द्रोऽपि स्यसंपत्ति करोति नान्यत्रेत्यर्थ. । अथवा अन्यमानत्तुराभिता भोजस्वित्वलक्षण दीसिन आधचे यया स्तुत्या होतृत्वेनावस्थित हाय स्वीति सामोजस्विनी करोतीत्यर्थ ॥ ● ॥ बेट मध्ये त्रिलोकाय देवेभ्य महरिमपिवम् रम् भग्नि करोवियदान नात्रि परिमोक्षणाय' एपर्शने साधुस्युजांनन् गम् भग्निर्ग अवासरति मार्गद at ४वा भग्नि वमं धृटेन मनसा सुति असनशी यस्वायाम् दिवार आढायों दी धाति ॥ ५ ॥ म्मे १. "पणा मुझे २०१. नास्तिक ● वसनीयू मि 39. "भवन मुझे. ६ मगाई भकु। दावि 1.रि भ ४. नाहित भ ८. नाछिरिम.

  • ****