पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू७१, मं ६ ] प्रथमं मण्डलम् ५२३ मुगल० मद्दे महते पिने पालयित्रे दिन द्योतमानाय देवगणाय ईम् इमम् रसम् पृथिव्याः सारभू हविः यत् यदा यजमानः कः करोति उदानीम् प्रदान्यः स्पर्शनकुशको राक्षसादिः चिकि वान् हवींषि बद्दन्यं हे अग्ने ! त्वां जानन् अव त्सरत् त्वयात् पलायते । अस्ता इपुक्षेपणशीलोऽग्निः धूपता धर्षकेण धनुषा अमे पलायमानाय राक्षसानु दिनुम् दोप्यमानं बरणम् सृजत् विसृजति । देव दीप्यमानः उपःकाल प्राप्तोऽग्निः स्वायाम् स्वकीयायाम् दुहितरि दुवितृवत् समनन्वाभा- विभ्यासुपसि त्विपिम् स्वकोयां दोसि धात, स्थापयति । उपःकाले हि सूर्यकिरणाः प्रादुर्भवन्ति, तैः स्वकीर्य प्रकाशमेकीकरोति ॥ ५ ॥ इति प्रथमाएके पचमाध्याये पञ्चदशो वर्गः ॥ स्व आ यस्तुभ्यं॑ दम॒ आ वि॒भाति॒ नमो॑ वा दाशा॑दुश॒तो अनु धून् । वयो॑ अग्ने॒ वयो॑ अस्य द्वि॒व पास॑द् राया स॒रथ॒ यं जुनासि॑ ॥ ६ ॥ स्वै । आ । यः। तुभ्य॑ग् । दमे॑ । आ । वि॒ऽभाति॑ । नमः॑ः । वा॒ा । दाशत् | उश॒तः । अनु॑ | चून् । च॒धो॑ इति॑ । अग्ने॒ । बय॑ः । अ॒स्प॒। वि॒ऽब्रः । यास॑त् । रा॒या । स॒रय॑म् ॥ यम् । जुनासि॑ ॥ ६ ॥ स्कन्द्र० आकारोऽत्र मर्यादायाम् | तुभ्यम् इत्यपि द्वितोयायें चतुर्थी यः स्वाम् स्वेदमे गृहे मर्यादया आ विभाति भा दोसौ | अन्तर्णीतण्यर्थश्चान्न द्रव्यः | आदीपयति । नमः वा दायात् अ या हविलक्षणं ददाति । उनतः उदाते कामयमानाय तुभ्यम् अनु नॄन् अनु अत्र वीप्सायां कर्मप्रवचनीयः | 'युः' ( निध १९) इत्यहनम दिवस दिवसमनु । प्रतिदिवस- मित्यर्थः । वय वर्ष ड वर्षो वृधिश्चात्रान्वणतण्यय द्रव्य | उकारस्तु पदपूरण: वर्धय हे अग्ने! वयः अम् अस्य दिनः वृद्धिवृंदर्थ हविर्नयन दररेण द्वयोरपि देवमनुष्य- लोकयोवर्धयिता | प्रत्यक्षकुतत्वाञ्चास्य मन्त्रस्यानामन्त्रितमेतत् । अतो यत्तद्धन्दावध्याहत्यैकवाक्यता नेया। यस्त्वं द्विवर्हा जाने ! स त्वं वर्धय वयः अस्येति । किञ्च मासत लिइर्षे डेट | मध्यमपुरुषस थाने च प्रथमपुरुषः यायास्त्वम् राया धनेन सह । केन । रथेन । के स्तोवार यारं प्रति जुनासि जुनातिर्गतिकर्मा गछसि | उस्मै दातुम् । यस्मिन्छेत्र रथे स्वयमारोहसि धनान्यपि तत्रैवारोप्य गच्छेरित्यर्थः ॥ ६ ॥ प्रति | उच्यते । चेङ्कट० स्खे गृहे यः स्त्रां काठैः मज्वलयति, यो वा अन्नम् उशतः कामयमानस्य च ददाति "दिवसेषु वर्धय अग्ने अक्षम् अस्य द्वयो. स्थानयोमेध्यमोसोः परः स्वम् अग्ने! रथसहितं युद्धे प्रेरयसि, स* धनेन सह युद्धान् आगष्ट्रवीति ॥ ६ ॥ 1 मुगल० हे भग्ने तुभ्यम् त्वाम् रखे दमे स्वकीये यज्ञगृहे यःमः एक भकारो मर्यादीवाम् । यथाशास्त्रम्, आ विभाति आ समन्ठाव, सलिदादिभिः काणै: मज्जलयति । अनु धनु अनुदिवसम् उशतः कामयमानाय तुभ्यम् नमः या दाशान हविर्लक्षणम वा दद्यात् अस्य यजमानस्य २. मन्त्रय का. ५. स्वयारों को. ११. नास्ति भ. र अन्तम् विभल. ८. प: अकुल; नास्ति दि. ९ च्छति कु. ३३. क्या अः वा नेयं ति. ४. नास्ति मूको. ७-७. "मयोऽयारे बु. ↑ 'इन्छो वि'; 'वि',