पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् ५२१ सू ७१, म ४ ] वेङ्कट० धारयन्ति भग्नि पूरयन्ति च अस्य कर्म । अनन्तरमेवाग्नि उदार धारयति विभुना | ता मा अग्निप्रसादन पूर्णकामा कर्माणि अभिगच्छन्ति देवान् नायमाने हरिया वर्द्धयन्त्य ॥ ३ ॥ मुद्गल० ऋतम् दुवयननद्रा प्राप्तमग्निमङ्गिरसो महर्षय दधन्, गार्हपत्यादिरूपेणाऽधारयन् । धारयित्वा छ अस्य अग्ने धौतिम् कर्म अग्निहोत्रादिलक्षणम् घन्थन् धनम कुर्वन् । यथा पुरुषा धन सम्पादयन्ति तद्वदग्निदेवस्य कर्म अन्वतिष्ठवित्यर्थं आनू इत् महिरसामनुष्ठानानन्तरमेव अर्य अर्या धनस्वामित्र्य दिपिध्व तन धनन दिधिष्वोऽग्नोना धारण 'कुवैत्य | कृताग्न्याधाना इत्यर्थ ' । विवना बाहिताग्नीन् अग्निहोराधिकर्मणि विहरम्त्य अतृप्यन्ती विषयान्तरतृष्णारहिता अत एव अपस अपसा कर्मणा युक्ता एवम्भूता यजमानलक्षणा प्रजा प्रयसा इविलक्षणनाअन देवान इन्द्रादीन् म जातान् मनुष्याच वर्धयन्ती वर्धयम्त्य सत्य ' एनमग्निम् अच्छ नाभिमुख्यन यन्ति प्राप्नुवन्ति परिचरन्योति यावत् ॥ ३ ॥ √, मथो॒द् यदी॑ विसृ॑तो मात॒रिया॑ गृ॒हेगृहे श्ये॒तो जेन्यो॒ भू॒त् । आदीं राज्ञे न सहीयसे॒ सचा सन्ना दृत्यँ? भृग॑वाणो विवाय ॥ ४ ॥ मषी॑त् । यत् । ई॒म् । विऽभृत । मा॒न॒ारेश्वा॑ | गृहेऽगृ॑ह | श्ये॒त । जेन्यं॑ । भूत् । आत् ॥ इ॒म् । राज्ञै । न ¦ सहीयसे | सर्चा | सन् | आ | दु॒त्य॑म् | भृङ्गैयाण । वि॒वा॒य॒ ॥ ४ ॥ स्कन्द० अनेतिहासमाचक्षते - सर्वमिदुमन्ध राम आसीत् । अथ मातरिश्वाऽऽकाशे सूक्ष्मग्निमवश्यत् । यममनात्। मथित्या चाऽऽनयत् इति । तदेवदुच्यते । मथीत् मथितवान् यत् यदा ईम् एनमन्नि मातरिश्वा अथित्वा चाऽऽनयत् । कुरा एवत् आ दूजे अभिमभरद्विवस्वत ( ऋ६६८,४ ) इात मन्त्रान्तरे दुर्घनात् । यति दचनात् तत प्रभृतो यध्याहार्यम् । तत प्रभृति विभुत स विरुद्ध गृहटदे श्यत श्वेतवर्णानि जेता समसां सत्रूणा वा भून् अभवत् । तस एव च प्रभृति आत् ईम् राते न सहोयरा भात् ईम् इति पत्रपूरणौ यथा कक्षित् राशो बरचतोsधाय सर्वाभिमेवार्थसिद्धिं कुर्बद्र दौत्य गच्छेदम् सचा सद् | कन | सैना तृभि । कुछ एतत् | 'अमे पूर्वे भ्रातरो अर्थमेतम्' ( मा १०,५१,६ ) इत्यादि भ्रातृणामध्यग्ने दूत्यस्य दर्शनाद | मरास्थोऽग्नि दूत्यम् नूहकर्भ नृगवाण अस्व पाक इत्यरूप प्रथमान्त पाहरन्त वा विपर पक्ता पचतो यजमानस्स हवींषि का आ विवाय आगाम । तत पत्र प्रभुति माननादूतकर्मापि कति क्षेत्यर्थ ॥ ॥ ४ ॥ १३ चेकूट० बरेनाजहार यदा व धारक मात रश्वा चुलोकात् । यदा घ श्वेतवर्णं जताऽग्नि अनुगुम् भभवत् । अनन्तामेव एनम् राज्ञ इव दलबते सखा सन् आ विवाय । चेतिगठिगर्मा ( व निप २, १४ ) भानयत् दृश्यम् भूगवाण दसवाणे वायुत चाकराद् इति ॥ ४ ॥ 1 "यति वि ल कु २ पतिलकु ३ 'दि वि ६ वषय* कु. वर्धयाम निभ ८८ कुर्त अस्पर्भ मूको मूको ११ नास्ति भ १२ टूटस्थ भ ३ िवि रूपे निभ 54 कु १७ नास्विकु ७ देव दिन ५ जायमानेनभि ९ नास्ति में 10 यानि 19 'मेरे दिम'. ३५. प