पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ ऋषदेसमाप्ये [ अ १, व ५ ३५ त्यस्य वैष्ठत्रूपम्। अनुपक्षीणा सन्तवगामिनी वा भूत् भवतु । 'यदुन्नाथ सङ्ग्रामे' प्रभुत पाउनमवदुक्षाण सततगामि वा भवत्त्रित्यर्थ | कस्य । सामध्याइसाक स्तोतॄणा वा ॥ ६ ॥ बेङ्कट लामू खलु तत्व उदकसदार सर्व सचके मनुष्या मेधै सह युद्धे चदर्थम् [वन्त । तव अन्वयन्' इयम् ऊति युव समाश्रयणीया समनुष्ये प्रदशेक्षणाय नमून् * ॥ ६ ॥ मुद्गल० ६ इन्द| अर्णमातौ वर्णाना गन्तॄणा युद्ध प्रवृत्ताना पुराणा सातिभो यस्मिन् वस्निन्" स्वमद सुडु वरणीय धन सिन् । एभूत आना आनी सङ्ग्राम त्यत् प्रसिद्धम् लामू ह लामे नर योदुकामा पुस्पा सहायार्थम् हनचे आयन्ति । घृष्टिनिरोधकन जण सह षयगार्थं तव यत् युद्ध वन लोवार रवा श्रोत्साइयन्तीति भाव । स्त्रधाव [ अन्नबन् इन्द्र | समर्प समामे तन सम्बन्धिनी इयम् कात था असदा भून भवतु । वात्रेषु सङ्क्रामपु या सैपा ऊति प्राप्तव्या भवति ॥ ६॥ यस्ताव तसार ६ त्वदीयम् इड़ रक्षणम् अतसाध्या यादृमि लं हे त्यदि॑न्द्र स॒प्त यु॑ध्य॒न् पूरी॑ जनिन् पुरु॒कुत्सा॑य दर्दः । ब॒र्हिर्न यत् सु॒दासे॒ वृधा॒ा वरा॒हो रा॑ज॒न् वरि॑वः पु॒रये॑ कः ।। ७ ।। लम् । ह । श्यत् । इ्॒य । स॒प्त॥ यु॒भ्य॑न् । जय । रिति॑ दर्द । ब॒हि॑ि ।न। यत्। सु॒ऽदासे॑ । वृया॑। ॑ अ॒हो । त॒न् | | | क॒रिति॑िक ॥ ७ ॥ स्कन्दु० यम्, इ "यत् स हे इन्द्र असुराणा स्वभूता सप्तपुर युध्वन मसुरे सहा पुरानो रानोऽर्थाय दर्द दारिजवान् नाशिठवान् । याऽह कि कृतवान्। उच्यत । यईि न दर्भानिव आमूलाद बत् य सुदास मुदा नाम राजा पटायें चार चतुर्थी 1 सुदासा राज्ञ था अपत्ननैवक आवश्यूँ छेदने भिवानसि । अहो अङ्कुशब्दस्याद् पर्यायसद्विवीयार्थ पुष्टी भइ पापम् । यश्व हे राजन्! दोस' ईश्वर' वा वरिच धनम् पूरव राजे कृतवान् दत्तवानित्यर्थ ॥ ७ ॥ चेट्ङ्कट॰ लम् 'हे वत्' इद्र। पुरुकुत्राय ऋषय क्षप्त पुर् युध्यन् दारितवान् असि अन् धनम् नई इव अनायासन अनि पूरव पूत्यत कृतवान् असि ॥ ७ ॥ सुनु० हे वाजन्! बावन्ऋषयमन् सदीये शत्रुभि सह युद्ध कुषाण त्वम् इवम सप्तपुर सदादानि सप्तसङ्ख्याकानि नगराणि भैयारियाँ । अघि मुदा अड्डा दसयामुरम्य सम्बन्धि यत् धनमखि त्यत् वन्या धनायाभेन बईि न बहिरिर् वक अणकु । अनि तनुनन्तर पूर्ववत्, स्वाम् पूणे हरिश पुरवे ने मुदाम हु राजन् | म्यामिनू बारव धनम् अका ॥७॥ ११ स्पो' २ "दशयस' श्रो छ कु बरमूडा ++दा ८ श्बू भ खर 19 मूका किव युद्ध" मुगल यद धनम् राजन् ! ३ नद्रयङ्क ४ ? नाखिशि † टयूबि', लाहि मनुष्य विभ मान्ति को ( नातिय ९९ प्रकृउपविभ U