पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६३, म ६ ] प्रथम मण्डलम् स्कन्द्र० य उक्तगुण लम्, त्यत् व्यत्ययनान नपुंसकता | सत्य हे इन्द्र आरपण्यन् अस्मानहिंसन् अस्मादिमापरिहारार्थमित्यर्थ | हळदस्य अपि मेघस्य दृष्टिनिरोधेन मर्तानाम् अजुष्टौ अनीती वर्तमानस्य स्वभूता 1 यस्नन् पष्ठवर्थे पञ्चम्येषा | अस्माक स्वभूताय आ मर्यादाषोऽयम् । मर्यादया काष्टा अवत अश्वाय। अश्वग्रहण चान कृत्स्रस द्विपदश्चनुप्पदश्चोपलक्षणायें द्रष्टव्यम् । यावत् किचिदस्माक स्वभूत द्विपाचतुप्पाच सर्वस्यायत्यर्थ । वि व विष्णु प्रकाशीकुरु | पावयेत्यर्थ । किस घनेव यथा घनन लोड्कारो रोड इन्वि तद्वत् | दे बाजन् ! इनथिहि चधकर्माऽयम् ( इ निघ २,१९ ) । लहि अस्मदोयान् शत्रून् ॥ ५ ॥ वेङ्कट त्वम्' 'ह तत् इन्द्र | अहिंसन् दम् अपि पुरुष मनुष्याणामप्रीतौ । न इलि मनुष्यदिव मित्यर्थ । स त्वमद्य अस्साक युद्ध प्रवेशार्यमश्वानाम् दिश' आ वि व | प्रवशयाइवान् सङ्क्राममध्य इत्यर्थे । स त्वम् धनेन लोइपिण्डभिव अमित्रान, इनाधाह' कुरु नानादिक्कानिति ॥ ५ ॥ ३ मुद्गल है इन्द्र लम् ह खलु त्यत् तस्य दृळदस्य चिन् हृदस्य कन्यचिदपि अस्पिण्यन रपण हिसनमनिच्छन्। एवस्वमात्रो भवसि दबवावेनानुमहीतृत्वात् । तथापि मर्तनाम् मोतृणाम् अस्साकसभि अनुष्टी गीतो सत्यान् अस्मत् अर्वते अस्मदीयाश्वाय गन्तुम् काष्टा दिश आ समन्तात् वि व चिता कुरु यथा सर्वासु दिक्षु अस्मदीया भवा. प्रतिरोधमन्तरेण गच्छन्ति तथा कुवित्यर्थ । किञ्च सत्रायान् अभिठान हे बाज्रन्! चयन् इन्द्र | घनैव कड़िनेम पर्ववनच चज्रेण दनाथाइ जद्दीत्यये ॥ ५ ॥ त्याह॒स्पति॒न्द्रार्णेसातौ स्व॑महे नरे आजा ह॑वन्ते । तत्रे स्वधान इ॒यमा स॑म॒र्ष ऊ॒तिर्वाजि॑ष्वत॒साय्या॑ भू॒त् ॥ ६ ॥ त्वाम् । ह॒ । त्यत् । ह॒न्द्र | अमातो। स्वैडमीळ्हे | नरं । आजा। हवन्ते । तप॑ । स्व॒धा॒ऽव॒ । इ॒यम् । आ । स॒मये॑ ऊ॒ति । वाजे॑षु । अ॒त॒साथ्य | भुत् ॥ ६ ॥ स्कन्द्र० "त्यत् इति त्वाम् इत्येतन सामानाधिकरण्यात् द्वितीयास्पान प्रथमा व्यत्ययन घाउ नपुसंकता य उकगुणस्त स्वां दे इ अर्णसातौ । मर्म उदकम्, तत्सभवनवलायाम् । सवयधोचरकाल उद्कदानवेखावामित्यय | माँ उदकाय च मघन सह समान ना मनुष्या भाजा अन्यस्मिंश्च सद्‌माम हुवन्त । उदकसंभाजनवळाया दानापमुदकार्थे समाम युद्धार्थमन्यासच साहाय्यार्थमाइपन्तीत्यर्थ ईप्योऽसि म । तव हे स्वधाव ! इयम् आमयादया समर्थ समाम उपाठनम् वाजेषु निसिपुरा सहनी प्रयोजनस्व व निमित्वन विवक्षा | समय इत्यनचास सम्बन्ध भन्नेषु च निमिठणु म सद्भाम । मन्त्रार्थो यसमाम सत्पथे अतमाय्या रुमु उपक्षये इत्यतस्स, ऋत सावत्यगमने १ नाति २२ पत्र कुरुप २२ इडरवार्ड ४ "दोनमरि अ ५ तिरुप ६ मनुषहिद कु स्वि ९ दिवि सहि रुप मंचरवा ● दिनसिकुल पे १०१० नाति मूका 19 अशुभ १२ मान्तिकु