पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५६ ऋग्वै सभाष्ये स्वं तु स्परि॑न्द्र चोः सखा॑ वृ॒त्रं यद् चिन् वृषफर्मनुभ्नाः | यर्द्ध शूर वृषमणः परा॒चैर्वि दस्सू॒र्या॑ना॒वकृ॑तो घृधा॒ाषाट् ॥ ४ ॥ स्त्रम् ॥ हु । त्यत् । इन्द्र॒ । चो॒द॒ । सखा॑ पु॒त्रम् । यत् । व॒जिन् । बृप॒ऽर्म॑न् । उ॒न्ना ॥ यत् । हू । शूर्प॒ऽ । पराचै । वि। दन् । योनौ । अव॑त । वृषा॒पाट् ॥ ४ ॥ 1 स्कन्द० हे शब्द पदपूरण त्वम् त्यत् तदा हे इन्द्र | चोड़ी बृनवधाय चोदितवानसि राखा द्वितीया बहुवचनस्य स्थाने हद प्रथमैकवचनम् | सखीन् मस्त । अथवा प्रत्यक्षद्भुतत्वाद मन्त्रस्य सखेत्यैतत्रूयतिरिनप्रातिपदिकार्थप्रथमान्तम् । यचच्छदायध्याहृत्य एकवाक्यत्व नेयम् ॥ मख्वा सखास चोहितवानसिकम् । सामर्थ्याद् मरुत । कदा यत्रा हे बचिन् 1 उपकर्मन् दृष्टिकर्मक सदैव वृष्टिकारिन्' इत्यर्थ उच्पत वृत्रम् यन् उभ्रा उभ उम्भ ● पूरणेऽन्यत्र 1 इह तु सामर्थ्याद्वधार्थ | इयवानसि यदा च हे शूर | नृपमण | दृष्टिपरमनस्क | पराचे बवतिर्गत्यर्थ परागमन । तदीपस्थानप्रातिमाश्रणवेत्यर्थ । दस्यून योनो स्वमित्र , स्थाने स्थिठानू व अकृत- इन्ववेर्वधकर्मण इद रूपम् । विविध इतवानसि | स्थापाई अभ्यतिरिचपातिपदिकार्थप्रथमान्तत्वात् यत्तदाबध्याहत्यैकवाक्यता नेया । यस्त्वं वृथापाद् भयत्नेनैवाभिभविता स यदा दस्यून योनी * व्यकृत इति ॥ ४ ॥ [ अ १, अ५, ४ बेङ्कट० त्वम् खलु वत्' अचूद सखा सन् संख्यु कृत्सम वर्तयितारं शुष्णम्। यदा बाजन् । दर्पणशीकमैन्' तोभिर्वाधक पूरितवानसि यदा सलु र / बर्षणपरमनस्क" 'कुत्सस्य शत्रून् पराचीनान्सुरसावासे विवृत्तवानसि अनायासेन शत्रूमभिभवन् । तदा गुप् उत्सद्दापाश्चाचूनुन इति ॥ ४ ॥ मुद्गल० है इन्द्र! त्वम्" इत्र खलु सखा कृत्सस्य सहाय सन् त्यत् प्रसिद्ध धन लक्षणम सोदो प्रेरितवान् । अकार्षारित्यर्थे । हे उगकर्मन् ! गृष्टदकसे चनरूपकर्मोपेत बजिन्! वनपत्' हुन्छ वनम् सर्वस्य धनस्थाऽऽबरोवार कुत्सस्य राम्यत्या उन्ना अतुन्वा अईसो । अविश्व हे पूर! छत्रूणा प्रेरक । वृषमण 1 कामाभिवर्षकमनस्क इन्द्र' उधावाद अनायासन शत्रूणामभि भविष्ठा स्वम् यत, ह यत्रु। खलु योनौ सीमिश्रणीय समाम दस्यूत वासस्य उपक्षपमितून अन्यान् शत्रून् पराचं वि भकृत पराङ्मुला यथा भवन्ति तथा व्यछिन । तानस सर्व यश प्राप्तादित्यर्थ ॥ ४ ॥ J मूडी त्वं॑ ह॒ त्यह॒न्द्रारि॑षण्यन् उ॒हस्य॑ चि॒न्मना॒मनु॑ष्टौ । स्मदाकाव॑ लम् 1 हू 1 त्यत् ॥ इ॒न्द्र॒ ॥ अरिषण्यन् | इ॒वस्य॑ [ अस्मत् । आका | अवेत | 1 घना | जिन् | | अमिन् ॥५॥ "कारीफु २ ९०० म ६६ नामिवि * "मनरिअ'. मि नह्य॒मिन् ॥ ५ ॥ चि॒त् । मनाम ॥ अर्जुयो । म रितवान् मूका ४४. ८८. सन् वि. ९ * बोनम् ११. नाखि भूको १२.मुझे ५६०२