पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ६३, मंc ] प्रथमं मण्डलम् त्वं त्यां न॑ इन्द्र देव चि॒त्रामिष॒मापो॒ न पीपप॒ परि॑ज्मन् । यया॑ श॒र॒ प्रत्य॒स्मभ्यं॒ य॑सि॒ त्मन॒मूर्ज न वि॒श्वच॒ सर॑ध्यै ॥ ८ ॥ त्वम्। त्याम्। नः॒ः। इ॒न्द्र॒ । दे॒व॒। चि॒त्राम् । इष॑म् | आप॑ः । न । पू॒ष॒यः। परि॑ऽज्मन्। यया॑। शू॒र॒। प्रति॑ । अ॒स्मभ्य॑म्। य॑सि॑ । मन॑म् ॥ ऊर्ज॑म् । न । वि॒श्वच॑ । क्षर॑व्यै ॥ ८ ॥ ४७९ स्कन्द० त्वम् नः अस्माकं स्वभूतों है इन्द्र! देव ! चिनाम् पूजनीयां विचिन या इयम् सोमलक्षणमचन् यथा वसतोवर्यकधना आपः वर्धयन्ति तद्वत् पीपयः अवर्धयः परिज्मन् अर्गत्यर्थस्वेदं रूपम् । सर्वतो गच्छन् । यत्र तत्र वर्तमान इत्यर्थः । या कोडशीट् । उच्यते । यथा निमितभूतया है शूर | अस्मभ्यम् अस्पदम् प्रति यसि यमु बन्धने । प्रतिमिनम् आत्मानम् । क्व । सामर्थ्यात् वेद्याम् । यामसदनुप्रहार्थं पातुमसदोषायां वैद्यामात्मानं व्यवस्थापयसीत्यर्थः । ऊर्जम् न यथा मद्दता यलेन कश्चित् कचिद् व्यवस्थापयेत् तद्वत् । किमर्थं पुनर्व॑र्धयानि । उच्यते । विश्वध क्षरध्ये सर्वदा क्षरितुम् । कथं नाम सर्वदा यजत्स्वम्मासु त्वदर्थः सोमः झरेदित्येवमर्थमित्यर्थः ॥ ८ ॥ बेङ्कट० त्वम् सत् “अन्नम् अस्माकम् |चित्रम् आप इव पापयः परितो गम' 'यया इषा' शुर! त्वम् आत्मानम् अस्मभ्यम् अन्नम् इव सर्वदा कामानां क्षरणाय प्रतियच्छसि । इन्द्र तय यानार्थं वर्धय अवमिति ॥ ८ ॥ मुद्गल हे दैव! योतमान! इन्द्र! त्वम् नः मस्साकम् चिनाम् चायनीयाम् त्याम् ताम्० इपम् धनम् परिज्मन् परितो यातायां भूमौ पीपयः प्रवर्धयः । यथा सर्वा भूमिरप्रेम पूर्णां भवति तथा कृर्वित्यर्थः । दृष्टान्तः । आपः न पथा अपो वृहकानि भूम्यां वर्षणेन प्रवर्धयसि तद्भुन् । हे शूर ! इन्द! यथा इषा मनम् आत्मानं जीवमस्मभ्यम् प्रति यति प्रयच्छसि । दृष्टान्तः । विश्वध विश्वतः सर्वतः धरध्यै क्षरितुन ऊर्जम् न उद्कमित्र | यथाऽस्मभ्यं बहुलम् उदकं प्रयच्छसि तयाणधारणरूपं जीवनमपि प्रयच्छसीति भावः ॥ ८ ॥ अर्कारि त इन्द्र॒ गोत॑मेभि॒र्ब्रह्म॒ण्या नम॑सा॒ हरि॑भ्याम् । सु॒पेश॑से॒ वाज॒मा भ॑रा नः आ॒तम॒क्षू धि॒यात्र॑सु॒र्जगम्यात् ॥ ९ ॥ अक्रा॑रि । ते॒ । इ॒न्द्रं॒ । गोत॑मे॒भिः । ब्रह्मणि । आऽयु॑क्ता । नम॑सा । हरिभ ऽभ्याम् । सु॒ऽपैश॑स॒म् । बाज॑म् । आ । भर॒ । नः॒ः ॥ आ॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒ात् ॥ ९ ॥ स्कन्द० अकारि इति बहुवचनस्य स्थाने एकवचनम् । मकारिपत। ते त्वदर्थानि । है इन्द्र ! गोष्मपुत्रैरसाभिः स्तुत्तिलक्षणानि ब्रह्माणि कृत्वा च ओक्ता मर्यादयोक्तानि | नमसा नमस्कारेण ५. देवा मूको. 3. नामित कु. २. कथाना भूको. ३. नाति सूको. ४. नास्ति स ६. किचिद् कु. ७-७. भन्न चिवनस्माकव्यपः वि अ' t-1 मुस्तिम्, वि. ८. गच्छन् त्रि' अ. ९०९. यया हेतुभूतयापि अ. १० वा वा मैं. ११. 'यच्छति मूको. १२. गौतम कु. १३-१३. नाति फु.