पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उग्वेद समाप्ये [ अ १, ४ व २२ अप॑ । ते॒ । निश्वे॑म् । अनु॑॑ । इ॒ | अस॒द् | इ॒श्ये॑ | आप॑ । नि॒म्नाऽइ॑व । सव॑ना । ह॒विष्म॑त । यत् । परि॑ते । न । स॒मूऽअशी॑त । ह॒र्यत | इन्द्र॑स्य | बजे | श्वार्यता | हिर॒ण्यय॑ ॥ २ ॥ 1 ४४० स्कन्द्र० ॥ २ ॥ चेङ्कट० 'सर्वमिद जगदनन्तरमेव अमेण हर यागाय अभवत् । तथा यजमानस्यात स्वामै आप निम्नानि इन अभिगच्छन्ति । यदा इन्द्रस्य विवरणस्य कर्ता हिरण्मय बज्र शिलोचये न समझीत सहावस्थान नाकरोत् । मिरवा निर्गत इत्यये । मेसाकर्मा इन ( तु या ७, १७) । कामयमानस्य शिलोच्चयभेद मिति ॥ २ ॥ 1 मुगल० अप ह अनन्तरमेव हे इन्त्र विलम् सर्वमिद जगत् ते सव सम्बन्धिने इटये याग्यव धनु असन् भन्बभवत् । इविष्मत यजमानस्य सवना सवनानि यज्ञजावानि निशेष निम्नाति भूस्वरानि आर इयत्वा सभजन्ते इति प्रोष । हर्यत शत्रुवध प्रेप्सत इन्वय हिरण्य हिरण्मय अघिता शत्रूणा हिंसनशील नम्र पर्वते पर्ववति शिलोच्चये यन् सदा न समशीत समुसो नाभवत्, किन्तु जागरित सन् अवघोदित्यर्थे । यदा इन्द्रेण प्रेरितो यन्त्र अतिव सन् बृतमबंधीत् तदापत्ये सर्वे मनमाना भावर्विषति भाव ॥ २ ॥ अ॒स्मै भीमाय॒ नम॑सा॒ सम॑ध्व॒र उपो न अ आ भ॑रा पनी॑यते । यस्य॒ धाम॒ श्रव॑से॒ नाम॑न्द्रि॒यं ज्योति॒रकर ह॒रितो नाय॑से ॥ ३ ॥ अ॒स्मै । भी॒माय॑ । नम॑सा । सम् । अ॒च्च॒ । उप॑ । न ॥ श॒भ्रे । आ॥ भर॒ ॥ पनी॑यसे॒ ! यस्य॑ । धाम॑ । श्रव॑स॒ । नाम॑ । इन्द्रि॒यम् । ज्योति॑ि । अर्कारि | हरितै । न । असे ॥ ३ ॥ बेछूट० उस | शुभ्रे | अम्मै भीमाय इन्द्राय अमान्यज्ञे अन संसृज ब्युष्टा सती स्तुत्पत्तमाय । यो नारायन्स्य शरीरम् नाम व श्रवणाय शकारि, चर घ’ योनि कृत गमनाय, यथाया गच्छन्ति तदिति ॥ ३ ॥ I मुद्गल० हे उप ! उपोदवत' अ॒भ्रे। शोभने | स्वम् भामाय शत्रूणा भयङ्कराय पर्मयसै क्षतिझूयेन स्तोतया अम्मै इन्द्राय अब हिंसारहितऽस्मिन् मागे न सम्प्रत्य सम्प्रति इदानीम् नसभा नमः हविर्रक्षणमञ्चम् राम् आ भर सम्यक सम्पादय काम सर्वस्य धारकम् नाम स्ता नमनशील्म् इन्द्रियम् इन्द्रत्वस्य परमैश्वर्यस्य रिङ्गं यस्य इन्द्रविधम् ज्योति विसंक्षणावरमार्थम् अयसे इतस्ततो गमनाथ अकारि मियत, अनुशन्, सादिन स्वामिलपितदेश गमयन्ति तत् इन्द्रोऽपि से हाल नया स्वाभिमत विमा स्वकीर्य तेत्रो गमयतीति साव ॥ ३ ॥ 1-1 वि गहनउरमिव वि "पेन मे"ए, "कु शुभ दि म. ● मात्रि वि ड्रि भ १ सदर विका सहायक ि (अ) द° विशिलोचदरय के शोध ५ पुणे