पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रेथर्ममण्डलम् इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒ारभ्य॒ धरा॑मसि प्रभू॒वसो । स॒हि त्वद॒न्यो गर्वण॒ो गिर॒ः सध॑त् क्षोणीरि॑व॒ प्रति॑ नो ह्ये तद् वच॑ः ॥ ४ ॥ इ॒मे । ते॒ 1 इ॒न्द्र॒ । ते । व॒यम् 1 पुरु॒ऽस्तुत॒ 1 मे । त्वा॒ | आ॒ऽरम्प॑ । चरा॑मसि । अ॒भ॒वस॒ इति॑ प्रभुऽवसो । न॒हि॑ि । त्वत् 1 अ॒न्यः । गणः गिरेः । सध॑त् । क्षोणःऽइ॑व । प्रति॑ । नः॒ः । इ॒र्य॑ । तत् । वच॑ः ॥ ४ ॥ 1 सू५७ मे ४ ] Jan चेङ्कट० ते इमे वयम् इन्द्र | तब स्वभूताः बहुभिः स्तुत ! ये स्वाम् आरभ्य वरामः बहु- घन! | नहि स्वत्तः अन्यः गीर्भिर्वननीय! स्तोतॄणां स्तोत्राणि सहते । नहि दरिद्रः स्तोत्राणि सोतुं शक्नोति । पृथिवी सर्वच्याणि अस्माकं स्तुतीः प्रति कामय ॥ ४ ॥ मुल० हे इन्द्र| अभूवसो ! प्रभूतधनवन्! अत एव पुरुष्टुत पुरुभिर्यजमानैः स्तुत ! ये च वय ला वान् आरभ्य आश्रमतयाऽवलम्मच चरामसि चरामः यागे वर्तामदे ते इमे दयम् ते तत्र हाभूताः | हे गिर्वणः ! ! इन्द्र! त्वत् अन्यः त्वत्तोऽन्यः कश्चिदपि गिरः स्तुतीह नहि सधत् नहि प्राप्नोति । अतः स्वम् नः अस्माकम् तत् पचः स्तुविटक्षणम् प्रति हर्थ कामयस्व | क्षोणोरिव यथा क्षोणो पृथिवी स्वकीयानि मूढजातानि कामयते ॥ ४ ॥ भूरि॑ त इन्द्रा॑ वी॒र्य॑ते॒ तये॑ स्मस्य॒स्य स्तो॒तुर्म॑य॒ काम॒मा पृ॑ण अनु॑ ते॒ द्यौबृ॑ह॒ती वी॒र्य॑ मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ॥ ५ ॥ ४४३ भूरि॑ । ते॒ । ह॒न्मे॑ । ब॒र्य॑म् ॥ तत्र॑ । स्म॒सि॒ । अ॒स्य | स्तो॒तुः । म॒घव॒न्। काम॑म् | आ | पुण॒ अनु॑ । ते॒ । चौः । बृह॒तीं। वी॒र्य॑म् म॒मे | इ॒यम् । च । ते॒ । पृथि॒वी । ने॑मे॒ | ओज॑से॒ ॥ ५ ॥ .............॥५॥ स्कन् ... --- ... बहु ते इन्द्र | वीर्यम्, तव व स्मः स्वम् अस्य सम्धय स्तोत्रुः मपवन् ! आपूरय मम् इन्द्र। अनुमने बृत्ती यौः च वीर्यम् स्वदोषाद् चौर्यादीना गीयते । इयम् ते पृथियो सब "ओजस नेमे भवति । इयं भूयसी न येति सन्भवति ओजस्तू पूर्णमेवेति ॥ ५॥ मुहल है इन्द| ते सत्र वीर्यम्समध्यम् भूरि बहु । न केनापि शक्यतेसादास्य 1 तब |"वयम् स्ममि भूताः मनामः | हे मघवन् ! धनवन्| इन्द्र! स्वम् अस्य तुः स्व स्तुवतो यजमानस्य कामम् अभिलपम् या पृण धापूर | बृद्दती : महान् पुलोकोऽपि सेमअनुभमे मन्यमेस्ट 1 इन्द्रेण सहावस्थानात इयम् च इयमपि पृथियो ने शक ओनसे बाय स्वाहा सतो व ते इति भावः ॥ ५॥ ३. यो. १. नादि कु. २२. मानिदि १४.वि. ५. नास्ति मूहो. ६. रिका. ● रन छ (! माना) वि. ८. सर्वस्य पं. 3.मी. १०. ११.११. भूयम्भूना- मिति (१) कु. १२.भू. १३. मधे मो. १२.१२. नाशि पि मै.