पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् ४३९ सू ५७ मे १ ] चेङ्कट० खम् दिवः उदकं प्रयच्छसिं बलेन पृथिव्याः इन्द्र | तेपुतेषु स्थानेषु महान् । सम् सोमस्य मदे गमयसि अपः । तथा त्वम् वृनशरीरेण तुल्यया शिटया वृ॒त्रम् वि अरुजः हिंसायोगे कर्मणि पछी हटेत स्तुतिमात्रम् । एवं भवति सूत्तेनाशीः ॥ ६ ॥ मुद्गल० है इन्द्र ! माहिनः प्रवृद्धः त्वम् दिवः सुलोकात् पृथिव्याः सदनेषु प्रदेशेषु ओजसा थलेन धरणम् सचैस्य जगतो धारकं वृष्टिनहम् धिषे दधिषे स्थापयसि । यस्मात् ध्वम् सुतस्य सोमस्य पानेन मदे हर्षे सति अरः जलानि अरिणाम मेघात् निरगमयः बृस्य भावकं पृथं च समया पृष्टया पाप्या शिलया वि अरुजः विशेषेणाऽभाङ्क्षीः ॥ ६ ॥ इति प्रथमाष्टके चतुर्थाध्याये एकविंशो वर्गः । [ ५७ ] प्र म॑हि॑ष्टाय बृ॒ह॒ते बृ॒हद्र॑ये स॒त्यनु॑ष्माय त॒वसे॑ म॒तिं भ॑रे । अ॒पामि॑व प्रव॒णे यस्ये॑ दु॒र्ध॑र॒ राधो॑ वि॒श्वायु॒ शव॑से॒ अपा॑घृ॒तम् ॥ १ ॥ न । म॑हि॑ष्टाय । बृ॒ह॒ते ॥ बृ॒हस्र॑ये । स॒त्यऽयु॑ष्माय । त॒वसे॑ । म॒तिम् । भ॥ अ॒पाम्ऽदैव । प्र॒व॒णे । यस्य॑ ॥ दुःऽधर॑ग् । राध॑ः । वि॒श्वधा॑यु | शव॑से । अपेऽवृतम् ॥ १॥ ... ... बेङ्कट० दातृतमाय महते महाधनाय साम्रबलाय वृद्धाय स्वति प्र भरामि | बेन स्तोतॄणां प्रदोषमा धनं स्तोतृभिः दुर्धरम् भवति, अपामिक वेग." प्रवशाभिमुखः । सर्वगामि धर्म स्नोतॄणां य विवृतद्वारम् ॥ १ ॥ मुद्रल "म मंहिष्टाय' इति पट्ट सहमं सूत्तम् । सम्य ऋषिः । जगती छन्द | इन्द्रो देवताः ॥ महिष्ाय दातृतमाय बृहते गुणैर्महते बृद्दश्ये महाधमाय सत्यशुष्माय अवितधराय सबसे आकारतः प्रवृद्धाय भुवंगुणविशिष्टेन्द्राय मतिम् मननीयां स्तुतिम् प्र भरे प्रकर्षेण सम्पादयामि | यस्य इन्द्रस्य बलम् दुर्धरम् अन्यैर्धमशक्यम् । टान्त श्रवणे निम्नप्रदेशे अपामिव या लागवेगः केनाप्यवस्थापयितुं न शक्यते तदद सभः धनम् विश्वाणु सर्वेषु व्याहम् धनसे मोतॄणां पहाय येन इन्द्रेण अफारतम् अपगतावरणं वियते । तस्येन्द्रस्येति पूर्ण सम्बन्धः ॥ १ ॥ अधि॑ ते॒ विश्व॒मनु॑ ह्रासदि॒ष्टय॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः । यत् पये॑ते॒ न स॒मशत हर्य॒त इन्द्र॑स्य॒ चञः श्रर्धेता हिर॒ण्यय॑ः ॥ २ ॥ १. नाम्नि वि २. प्रस्थान. ३-३- 4. its ft. ६. पं. ७. मूको सा. १11-11.. छवि दि.

  • . Toft¹ ²

९. पृथ्वा ८. जोन भूको.