पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+8 १४३६ ऋग्वदेसमध्ये [ अ र, अ ४५ व ३१. 'सोमाः इहाभिनेताः । पूर्वस्विकाले ये सोमाः से तस्येत्यर्थः । न च कैवलाः | किं नईि। इदानीमपि दक्षम् दुक्षशब्द इद्दात्मयधनः । 'श्रेय दक्षं मनसा जगुभ्यान' (ऋ १०, ३१,२) इति यथा । आत्मानम् मद्दे मद्दते । कममै । सामर्थ्यात् समामाष पाययते हिरण्ययम् हिरण्मयदर्श सोमम् । किंई पुनः सोमहिरण्मयोः साय अज्ज्वटर प्रियता वा ॥१ये ८० अयम् तस्य यजमानस्य प्रोयछति' अवस्थिवानि चनसादिषु बहूनि अन्नानि । अश्वथा अश्वा॑ मैथुनायाधःस्पिां हृदाँ परिगृह्योधष्ठति । भुर्वणिः भत्ता' ंभुवैतरतिकर्मणः प्रवृढं सोममात्मानम् पाययतॆ महूते बृत्रहननकर्मणे हिरण्मयम् रथम् आवृत्य' हरिभ्यां युक्तं दीसम् ।। १ म मुद्गल० १९५८प प्र पूर्वीः' इति पट्टचं पष्ठं सूक्तम् । सम्य ऋषिः । जगती छन्दः । इन्द्रो देवताः ॥ पेट सुर्वशिः भत्ता एपः इन्द्रः तस्य यजमानस्य पूर्वीः अमूलाः चम्रिपः चमूषु चमसेष्वस्थिता सोमहक्षणा दुपः प्र अत्र छन् अयस्त प्रकर्पेण पामामुदरति 1 दृष्टान्तः ॥ अन्यः न योषाम् पय- ऽश्वो बच्चों फौदार्यमुपयच्छति । स चेन्द्रः हिरण्ययम् सुवर्णमयम् इरियोगम् कश्वान्यां युक्तम् ऋभ्वयम् उरभासमानम् रयम् आटय अवस्थाप्य महे महते वृमयादिरूपाय कर्मणे दक्षम् प्रवृद्धम् आत्मानं सोमम् पाययते पानं कारयति ॥ 9 17 1 तं गृ॒र्तयो॑ म॒न्निप॒ः परी॑णसः समु॒द्रं न सं॒चर॑णे सनि॒ष्यत्र॑ः । पति॒ दक्ष॑स्य वि॒दथ॑स्य॒ न्॒ सहाँ गरिं न बेना अधि॑ि रोह॒ तेज॑सा ॥ २ ॥ तम् । ग॒र्तय॑ः । ने॒म॒॒ऽप॑ः । परी॑ण॒सः । स॒मुद्रम् । न । स॒म्ऽचर॑णे । स॒नि॒ष्यवे॑ । पति॑म् । दक्ष॑स्य । चि॒दय॑स्य । जु । सह॑ः। गि॒रिम् । न । बेनाः | अर्ध | रोह । तेज॑सा ॥ २ ॥ । स्कन्द्र० ....... ॥२॥ ग्रेङ्कट० तम् त्वाम् उद्युक्ताः गमनमिष्ठग्दो "मनुष्या सध्दाः प्रतीक्षन्धे, समुद्रम् इव सन्चरण द्वीपान्तरा नमिच्यो वणिजः पतिम् दलस्य यज्ञस्य | क्षिप्रै ब| स्वमित्र गिरिम् इव कान्तः सिंह सेजसा युक्तः अधि विष्ट ॥ २ ॥ काले . मुद्गल० गूर्तयः स्वोवारः नेमक्रियः नमस्कारपूर्व गच्छन्वः परीणम परितो व्याप्नुकद, एवंगुण- विशिष्टास्ते यजमानाः तम् इन्द्रम् स्तुतिभिः मनियवः स धनम् आत्मन इन्टन्तो अधिरोहन्ति । स्तुवन्ति इत्ययं । हान्छ । वणिजो घमार्थ सारे सति समुद्रम् न यया नावा समुद्रमधिरोइन्धि पूर्व स्तोतारोऽपि स्वामिलामा इन्हें स्तुवन्तीति भावः | ई स्तोत: ! त्वं च दक्षन्य भवृद्धस्य विदयस्य यशस्य पतिम् पालविटारम् सह, सहस्वयं वटवम्वमिन्द्रम्, नेजगा देवताकाशकेन स्तोत्रेण सत्रम् अघि रो ३. मदन को माने १-१ नास्ति ति, ↑ सोमपाः का. † चिन्तु . ई सामर्थ्यात् व. २. प्रोपट ४. शानि वि ५. ६ मा नवि. ७. प्रसिद्ध कि ९. बृत्य परमग्य दि. म. ८. 11-11. शाशि रु॑प †-f°A बन 5-5 ताः सबवेजमा युक्तः स शोष पि १०-१० नादिर मे. १२. भावि मे, १२-१३ मान्ति मूको.