पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५६, मे २] प्रथमे मण्डलम् स्तुदीति यावत् । दृष्टान्त | बेनाः कान्ताः स्त्रियः गिरिम् न यथा पर्वसं स्वाभिमत- रोत ॥ १ ॥ सर्वहाँ अ॑रेणु पस्ये॑ वि॒रेष्टर्न आ॑जते तुजा शव॑ः । येन॒ शुष्ण॑ म॒ापिन॑माय॒सो मदे॑ दुध आ॒भूप॑ रा॒मय॒न्नि दाम॑नि ॥ ३ ॥ 1 सः | तुर्वर्ण: । म॒हान् | अरेणु । पौंस्यै | रेष्टन | भ्राजते । तुजा | शर्थः । येन॑ । शु॒ष्ण॑म् । मा॒यिन॑म् । आ॒य॒सः । मदे॑ । दु॒धः | आ॒भूप॑ । र॒मय॑त् । नि । दार्मूनि ॥ ३ ॥ वेङ्कट० सः श्रिमः' महान् च 1 तस्य वीरकर्मणि रेगुवर्जित शुद्धं बलं शिलोच्चयस्य सानुः इद पृथग्भूतं विस्पष्ट राजते 1 शत्रूणां हिंसपा बलं प्रकारों भवति । येन शवसा शुष्णम् असुरम् मायाविनम् इदशरीर इन्द्रः सोममदे दुर्धरः आत्मीपदेशेषु कारागृह निगई अत्यन्तम् समयत् ॥ ३ ॥ मुद्रल० सः इन्द्रः दुर्वणिः शत्रूणां हिंसिता महान् प्रवृद्धश्च भवति । तस्येन्द्रस्य शवः बलम् दोस्येबी पुस्पैः कर्तव्ये प्रामे अरेणु अनवधम् तुजा शत्रूणां हिंसर्फ सह भाजते खोप्यते । दृष्टान्तः । गिरेः पर्वतस्य भूटिः न शृङ्गमित्र वद्यथा उहते सद् दीप्यते सत् आयसः भयोमयकवचयुक्तरेहः दुधः दुष्टानां सूर्णा धर्ता भवस्थापयिता एवंभूत इन्द्रः म सोम- पानेम इपें सति येन मलेन शुष्णम् सर्वस्य शोषकमसुरम् मायिनम् मायाविनम् आभूव कारा- गृहेषु वामन बन्धकै गिद्धे नि रमयन् न्यवासयत् । समिति पूर्वेणान्वयः ॥ ॥ ॥ दे॒वी यदि॒ तवि॑षी॒ त्वापृ॑धा॒तय॒ इन्द्रं॒ सिप॑क्त्युपसं॒ न सूर्य॑ः । यो धुष्णुना शव॑सा॒ा बाध॑ते॒ तम॒ इय॑ति॑ रू॒शुं बृ॒हद॑र्हर॒ष्वमि॑ः ॥ ४ ॥ ४३० दे॒वा॑ । यदि॑ । तवि॑षी । स्वाऽवृ॑धा | क॒तये॑ । इन्द्र॑म् | सिस॑क । उ॒पस॑म् । न । सूर्य॑ः । यः ॥ धृ॒ष्णुना॑ । शव॑सा॒ा | बाध॑ते । तर्मः | इय॑र्ति | रे॒नुम् । बृहत् । अर्हरे॒ऽस्वनैः ॥ ४ ॥ 1 .....18॥ बेङ्कट० देवम् यदि बलं वो वपत् तद रक्षणार्थम् इन्द्रम् सेव उपसम् इव सूर्यः॥ यः इन्द्रनाथले समामस्पम् रामः पाधते स इग्दः स्तोतः ! स्वदर्ये समाम मागाय महव रेणुम् तस्यापयति शमय हरणशीलनः ॥ ४ ॥ मुहल० गः इवा घर्षण शबरार बलेन तमः समोरूपं वृथानिममुरम् बाधते हिनहित .. 1. दिलः वि. १. दिसापिं... ४. १.वि. • देवं कु. ८. "जू कु. 12 11. सद ९. मादिमि कु. ५. लुटिइम् मा.