पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छ ५६, मे १ ] प्रथमै मण्डलम् ४३५ सहः अनभिभूतं च बलम् तन्वि स्वशरीरे श्रुतः विख्यात.' त्वम् ये ध्यत्ययेनाममुत्तमपुरवः । धारयसि । स्वशरीरेण धानभिभूतपूर्ववलयुक्तोऽसीत्यर्थ: । कि आवृतासः परिवृताः । सामर्थ्यात् त्वदर्भाः सोमाः । कथम् । अवतासः न कृपा इय उदकार्थिभिः । केन परिवृता | उच्यते । कर्तृभि, ऋत्विग्निः । त्वदर्थान् संस्कृवान सोमान् परिवृता ऋत्विजः स्वस्प्रतीक्षा भासते इत्यर्थः । किञ्च तनूपु व्यत्ययेनेदं बहुवचनम् | शरीतेतवः प्रज्ञाः कर्माणि वा है इन्द्र | भूरय यहवः स्वशारीरेण च त्वं बहुप्रो बहुवृत्रवधादिकर्मयुक्तो वेत्यर्थः ॥ ८ ॥ ० अमक्षीणम् धनम् बिभर्ति इस्खयोः । अनभिभूतम् बलम् शरीरे विश्रुतः इन्तु भारपति । मया उदकोद्धरणपरैः कृपाः परिता भवन्ति एवं सत्र महेषु तानि तानि यहूनि कर्माणि परिसुसानि । अज ताण्डयकम् इन्द्रं सर्वाणि भूतान्यस्तुवनः तस्य एवमङ्गमस्तृतमचागत् ( तांब्रा ५, ४, १४ ) इति ॥ ८ ॥ मुद्रल हे इन्| त्वम् अप्रक्षितम् मक्षपरहितम् वसु धनम् इस्तयोः निमर्पि स्तोतृभ्यो दातुं धारयति । तथा श्रुतः प्रख्यातो भवान् तन्वि भात्मीये शरीरे अपाम् शत्रुमिरनभिभूतम् राह मल्म् दधे धारयति । वडीयास्तनतः कर्तृभिः वारसुरस वर्ष कुर्वदिः यकृतैः कर्मभिः सः भावृताः । बलहतानि सर्वाणि कर्माण्येतस्य शरीरतिष्ठन् । दृष्टान्तः । अवतासः न 'अवत.' {निष ३,२३) इति कृपनाम | यथा कृपा अलोरणास प्रवृतैः प्राणिमिरावियन्ते तद्वत् । पस्मादेवं तस्मात् हे इन्द्र! ते तव रानूपु शरीरेषु ऋतय कर्माणि भूरयः बहूनि विद्यते ॥ ८ ॥ इति मथमाष्टके चतुर्थाध्याये विंशो वर्गः ॥ [ ५६ ] ए॒ष प्र पूवी॑रव॒ तस्य॑ च॒ग्निपोऽत्यो॒ो न योपा॒मुद॑र्य॑स्त भुर्वणः । दक्षि॑ म॒हे पा॑ययते हिर॒ण्ययं॒ रथे॑मा॒नृत्या॒ हरि॑योग॒मृभ्व॑सम् ॥ १ ॥ ए॒षः । प्र ॥ पू॒र्वीः ॥ अवं॑ । तस्य॑ । अ॒ग्रिपेः । अत्य॑ः 1 न । योर्पाम् । उत् ॥ अ॒र्य॑स्त॒ । सु॒र्य॑णि॑ः ॥ दक्ष॑म् । म॒हे । पा॒य॒य॒ते । वि॒र॒ण्यय॑म् । रथे॑म् । आ॒ऽवृत्ये॑ । हरऽयोगम् ॥ भ्व॑स॒म् ॥ १ ॥ स्वन्द० एप प्रमच्छदश्रुतेमध्याहत्यैपशब्दो द्वितीयेमाई योजपितम्य प्रशस्दस्तूपसर्गः पाययते इत्याख्यातेन सम्बन्धपितम्यः। अब युपसर्व उदग्रस्त इत्याख्यातेन सम्बन्धपितत्व । पपइन् अयन योराम्, 'अत्यः' (निप १.१४) इस्मश्वनाम। दोपा श्री यथा मैथुनकाले यहाँ त्रिभे तहत् । भद उत् अपेस्त यदि नीस्पेलर स्पाने । वन्ययैष्ण योनियछत्यारमन किम् । निर्देशान् हरवं जगत् भुर्वणिः भुतैरतिकर्मण+ इदै रूपम् । पू. पूर्वाः चमिःचायन्ते सोममक्षणशील ता:S इति चम्रिए 1 ५.५. नाति त्रिएपं. अ. ९. स्तवनः मूहो. मूठो. S नामि मु. ऋ५५ ९. धानुभूत भ. ६. वादकम् ३. अपमि (१) मूि एवं कु १०. पानग्य अ. ११.११. नालिति है ७. मामि ए. ४. वृता पर वि. ८. उप पु र वि