पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५४, मं ७ ] अथर्म मण्डलम् ४२५ रंदणस्वभायमेतत्संज्ञम् ऋषिम् एतशम् एतत्संज्ञकम् धने धननिमित समामेव्ये कर्तध्ये सति माविषेति शेषः । तथा अम् शम्बरस्य नवतिम् नव नवोत्तरनवतिसंख्याकाः पुरः पुराणि दम्भयः व्यनीनशः ॥ ६ ॥ स घा॒ा राजा॒ा सप॑तिः शुशुव॒ज्जनो॑ रातह॑व्य॒ प्रति॒ यः शास॒मिन्त्र॑ति । उ॒क्था वा यो अ॑भिगृ॒णाति॒ राध॑स॒ा दानु॑रस्मा॒ उप॑रा पिन्वते दि॒वः ॥ ७ ॥ सः । घ॒ । राजा॑ । सत॒ऽप॑तिः । शु॒भुक्त् १ जन॑ः । रा॒तऽह॑न्यः । प्रति॑ । यः । शास॑न् । इन्वति । उ॒क्था | था । यः । अ॒मि॒ऽशृ॒णात | राध॑सा । दानु॑ः । अ॒स्मै॒ उप॑रा । पि॒न्वते | दि॒वः ॥७॥ स्कन्द० सः राजा सत्पतिः सतां पालयिता शुशुवत्' सर्वाभिवृद्धिभिः वर्धते | जनः ‘पच जनाः' इति मनुष्यनामसु पाठान्मनुष्य वामैतद् (ड. निघ २३ । अन्यो वा मनुष्यः ॥ रातहन्यः वृत्त- इविष्कः | यः प्रति शासम् अस्य जगतः शासितृत्वाच्यास इन्द्रः ते प्रति इन्वति इन्वतिर्गतिकर्मा ब्याप्तिकर्मा वाश्यम् (सु. निघ २, १४,१८ ) | गछति व्यामोति वा । य इन्द्रदत्तेन हविया उपसर्पति घ्यामोति वेत्यर्थः । उक्था वा उक्थशब्दः स्तोत्रवचनः । तृतीया- बहुपचनस्यायमाकारः । स्तोः यायः अभिगृणाति अभिष्टोति । न च शुशुरदेव केवलम् । किं तर्हि | राधसा दानुः अरमै बाथसा इतीत्यम्भूतलक्षण तृतीमा। तृतीयानिर्देशाद्वा योग्यक्रिया- ध्याद्वारः । दानुरिति स्वनविनुलक्षणा माध्यमिका वागुच्यते । धनेन युक्तापासौँ माध्यमिका बाकू । उपरा मेघनामैतत् (तु. निघ १, ६ )। द्वितीयात्रहुवचनशायनाकार । मेघान् पिन्वते पिम्बि: सेचनायें स्वर्णवण्यश्च द्रष्टव्यः । सेचयति । प्रक्षालयतीत्यर्थः । दिवः शुलोका | घनं चास्य भवति, "मेघाश्च गजेन्तो वर्षन्तीत्यर्थ. ॥ ७ ॥ चेट सः खलु जनः राजा सतां च पति वर्धते वृत्तविष्कः यः शासितारमिन्द्रम् प्रति गच्छति श्रीषायति था । 'य वा उक्थानि अभिवदति सह इविपा, दाता भस्मै दिव सकाशात् भ्राणि दोग्ध ॥ ७ ॥ मुद्गल० सः ध स खलु जनः जातः राजा राजमानः सत्पतिः सतां पालयिता यजमानः शुशुवत आत्मानं वर्धयति, य इन्द्रम् श्रुति रातहव्यः दत्तहविष्क सन् शासम् इन्द्रकर्तृफमनु- शासनम् इन्वति व्याप्नोति । क्या वाक्यानि शाणि वाय स्तोता राघसा दविलक्षणेन अग्नेन सह अभिटणाति तस्याभिमुखीकरणाय शंसति, अरमे महोत्रे दानु अमिमतफल्मदावेन्द्रः उपस उपरान् मेघान् दिवः सकाशात् मिन्नते सेचपति दोग्धीति यावत् ॥ ७ ॥ अस॑म॑ क्ष॒त्रमस॑मा मनी॒पा प्र सो॑म॒पा अप॑सा सन्तु॒ नमः॑ ।. ये त॑ इन्द्रो॑ द॒दुपो॑ व॒र्धय॑न्ति॒ महि॑ क्ष॒त्रं स्थवि॑षु॒ वृष्ण्यं॑ च ॥ ८ ॥ ४-४. नामित कृति. ८-८. नान्ति कु. नाकुति. १. नास्त्रि भ. २-२. फूल शासितुः अ. ३. नास्ति कु. ६. पिथिः स पिपिः ति. ३०. छपियां माँ विरल ७-७. मेमागतो वर्षनी ति. हविषा पटना वि' क्ष. 11. "मुक' वि. ९. सः