पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ४२४ ऋग्वेदे सभाग्ये [ अ १, अ४, १७. 1 मापयसीत्यर्थः । वायुना सूर्यकिरणैन वृष्टा आपः सूर्यस्योपरि पुनरवस्थाप्यन्ते तद्देदावस्थापन- मिन्द्रः करोतीत्युपश्चर्येते । प्राचीनेन प्रकर्पेण गा| अपराङ्मुखेनेत्यर्थः । बर्हणावता बर्हणा शत्रूण हिंसा तद्भुता । पुर्वभूतेन मनमा युक्तस्त्वम् यत् यस्मात् अय चित्, अद्यापि कृणवः धर्मकाडे सूर्यस्योपरि श्रीमान् रसान् अवस्थापयसि वर्षासु च वध्र्यसीति । यस्मादेतत् कुरु तस्मात् कारणात् त्वा त्वाम् परि उपरि वः वर्तते, न कोऽप मे सर्वाधिक इति भावः ॥५॥ इति प्रथमाटके चतुर्थाध्याये सप्तदशो वर्गः ॥ त्वमा॑विथ॒ नये॑ तु॒र्वशं॒ यदुं त्वं तु॒र्वीति॑ व॒थ्ये॑ शतक्रतो । त्वं स्थ॒मेत॑श॒ कृत्व्ये॒ धने॒ त्वं पुरौ नव॒तिं द॑म्भयो॒ो नच॑ ॥ ६ ॥ त्यम् । आ॒त्रि॒य॒ । नये॑म् ॥ तु॒र्वश॑म् 1 यदु॑म्। त्यम् । तु॒र्वीति॑म् व॒य्य॑म् श॒त॒ऋ॒तो॒ इति॑ शतऽक्रतो । म्वग् । रर्थम् । एत॑शम् । कृये॑ । धने॑ । त्वम् । पुरैः । न॒द॒तिम् । द॒म्भ॒यः॒ t नये॑ ॥ ६॥ स्कन्द्र॰ त्वम् आविध पालितवानसि । नर्यम् नरेषु भवं साधुं वा । मनुष्यं मनुष्यद्वितं वैत्यर्थ । कम् । वैशम् नाम राजानम् ऋषि वा । यद्भुम् च त्वम् एव तुतिमू नाम राजानविदा असुरैः अगाध उदके प्रक्षिहं गाधकरणेन पालितवानसि । तदेतोधा अपि चयति- 'त गाव सुर्वणिः वः ( ऋ ९, ६१, ११ ) इति । रयमेव मयम् नामापरं राजानमृर्षि पा पास हे शतक्तो।। त्वम् रथम् एतशम् । शनैतिदासमाचशते– 'संप्रामेऽसुराः सूर्यध्य एवं भङ्क्तुमैच्छन्, सधं चापहम् । ताविन्द्रो रक्षितवान्' इति । तदेतद्रुष्यते--स्वमेव रथं चैव च पालितवानसीति । 'एतशः' ( निघ ९, १४ हृत्यश्वनाम | "कस्य | सूर्यस्य ॥ (ऋ१, ११, १५) इति मन्मान्तरे दर्शनात् । कर्मण। घने निमित्ते एका सप्तमी । धनार्थं सप्रामार्थमवधी पालितवारियर्थः । अथवा कृ॒त ए॒तत् । इतिहासात् ॥ * प्रेत सूर्ये परधान किमर्थम् । वृत्ज्यै ‘इत्पी’ (नित्र २,१) इति कर्मनाम। यत् कर्मेस्वधं । कतमत् पुनस्तत् । सहूमाम शृत्य्यशब्दः* वर्तम्पनचनः । सप्तमी चैपा । धनार्थं यः कतैग्यः सद्‌मामः तत्रेत्यर्थः । त्वम् एव पुरः नगराणि उम्भयः दम्नाविधकर्मा ( निघ २,१९ । स्वार्थे च णिच् छान्दसत्यात्। विश्णुमि किमती: । नवतिम् व नव घ। कस्य स्वभूताः । शम्मरस्य तन् “इन्द्रावि हंदिताः शम्बरम्यन पुरो नवति च इन टिम्' (ऋ७, ९९, ५) हृति इतनसि भन्यान्तरेषु दर्शनान् ॥ ६॥ बेट ८० स्वम् अरक्षः नयाँदीन् धोनू पय शतफर्मेनू ! । वया कर्माईधननिमिचम्' लम् एतस्परथम गुलशम् चावः । त्वम् पुरः ना' नयतिम् थापि अनादयः । एतेषां रक्षणकारमितरततो यक्षयन्ति ऋ इति ॥ ६ ॥ मुङ्गल० हे ! खम् मोदी राज्ञः आविध वरक्षिय | दमा दे शतकतो | हुन् ! सम् वयम्वथ्यकुजम् तुपातम् सुपतिनामान राजानम् भाविधैरमेव | अपि पलम् रम् ६. ग.. 19. मामि वि. २३.इति निमिचे दि ४. मारित मि ५. भाजदिएटर्य, ८. मानिएको